SearchBrowseAboutContactDonate
Page Preview
Page 314
Loading...
Download File
Download File
Page Text
________________ सूर्यप्रज्ञप्तिसूत्रे ३०२ एतत् खलु द्वितीयस्य षण्मासस्य पर्यवसानम्, एष खलु आदित्यः संवत्सरः, एतत् खलु आदित्यस्य संवत्सरस्य पर्यवसानम् ॥ सू० २३॥ ॥ द्वितीयं प्राभृतं समाप्तम् ॥ टीका-विंशति प्राभृतेषु द्वितीयं प्राभृतं सम्प्रति प्रचलति, तत्र त्रीणि प्राभृतप्राभृतानि सन्ति, तेषु प्राभृतप्राभृतद्वयं व्याख्यातमिदानीं तृतीयमुच्यते-'णिक्खममाणे सिग्धगई पविसंते मंदगई इय-चुलसीइसयं पुरिसाणं, तेचिं च पडिवत्तीओ' मण्डले मण्डले गतिर्वक्तव्येति तद्विषयकं प्रश्न सूत्रं कथयति-ता-केवइयं ते खेत सूरिए एगमेगेणं मुहुत्तेणं गच्छइ आहिताति वएज्जा' तावत् कियत् ते क्षेत्रं सूर्यः एकैकेन मुहूर्तेन गच्छति आख्यात इति वदेत्, तावत्-अन्यप्रभूतं प्रष्टव्यमस्ति, किन्तु सम्प्रति-इदमेव पृच्छामि तावत्, कियत्-कियन्मात्रं क्षेत्रं स्थानं, सूर्यः-सदावस्थायी प्रकाशकग्रहः ते-तव मते-एकैकेन मुहूर्तेन गच्छन्नाख्यातः-कथितस्त्वया भगवन्निति वदेत्-कथयेत्, एवमुक्ते शिष्ये भगवान् तावदेतद्विपय परतीथिकानां प्रतिपत्ति तीसरे प्राभृतप्राभृत का प्रारंभ टीकार्थ-वीस प्राभृतों में दूसरा प्राभृत चलरहा है, यह दूसरे प्राभृत में तीन प्राभृतप्राभृत है उनमें दो प्राभृतप्राभूत कहे गये हैं अब तीसरा प्राभृतप्राभृत कहा जाता है-(णिक्खममाणे सिग्घइ पविसंते मंदगइ य चुलसीइसयं पुरिसाणं तेसिं च पडिवत्तीओ) प्रतिमंडल में गति के विषय में प्रश्नसूत्र कहते हैं(ता केवइयं खेत्तं सूरिए एगमेगेणं मुहुत्तण गच्छइ आहिताति वएजा) हे भगवन् कितने क्षेत्रको सूर्य एकएक मुहूर्त में जाता हुवा कहा है सो कहिये । गौतमस्वामी कहते हैं कि हे भगवन् अन्य बहुत सा विषय प्रष्टव्य है परंतु अभी यही पूछता हूं कि आपके मत से कितना प्रमाण क्षेत्र को प्रकाशक गृह सूर्य एकएक मुहूर्त में गति करता कहा है ? इस प्रकार शिष्य गौतमस्वामी के पूछने पर भगवान् इस विषय के संबंधों परतीर्थिकों के मिथ्याभाव के બીજા પ્રાભૃતનું ત્રીજું પ્રાકૃત પ્રાભૂત ટીકાર્થ –વસ પ્રાભૃતમાં આ બીજુ પ્રાભૃત ચાલી રહેલ છે. આ બીજા પ્રાકૃતમાં ત્રણ પ્રાભૃતપ્રાભૃત છે, તે પૈકી બે પ્રાભૃતપ્રાભૃત કહેવાઈ ગયા છે. હવે આ બીજા પ્રાભૃતનું श्री प्राभूतप्रामृत ४ामां आवे छे, (णिक्खममाणे सिग्घगई पविसंते मंदगई चुलसीइ. सयं पुरिसाण तेसिं च पडिवत्तीओ) प्रत्ये भउमा तिना समयमा प्रश्न सूत्र ४ छे, (ता केवइयं खेत्तं सूरिए एगमेगेणं मुहुत्तेणं गच्छइ आहिताति वएज्जा) के भगवन् । ક્ષેત્રમાં સૂર્ય એક એક મુહૂર્તમાં ગમન કરતે કહેલ છે ? તે કહો શ્રી ગૌતમસ્વામી કહે છે કે- હે ભગવન બીજા ઘણુ વિષયના સંબંધમાં પૂછવાનું છે પણ અત્યારે એ જ પૂછું છું કે-હે ભગવન આપના મતથી કેટલા પ્રમાણવાળા ક્ષેત્રમાં પ્રકાશક ગ્રહ સૂર્ય એક એક મુહૂર્તમાં ગતિ કરે છે? આ પ્રમાણે સુશિષ્ય એવા શ્રી ગૌતમસ્વામીના પૂછવાથી ભગવાન શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર: ૧
SR No.006351
Book TitleAgam 16 Upang 05 Surya Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1981
Total Pages1076
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_suryapragnapti
File Size74 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy