SearchBrowseAboutContactDonate
Page Preview
Page 311
Loading...
Download File
Download File
Page Text
________________ सूर्यज्ञप्तिप्रकाशिका टीका सू० २३ द्वितीयप्राभृते तृतीयं प्राभृतप्राभृतम् २९९ चरइ तयाणे पंच पंच जोयणसहस्साई दोविण य एकावण्णे जोयणसए अद्वतीसं च सट्ठिभागे जोयणस्स एगमेगेणं मुहुत्तेणं गच्छइ, तया णं इहगयस्स मणुस्सस्स सीतालीसाए जोयणसहस्से हि दोहि य दोवट्रेहिं जोयणसएहिं एकवीसाए य सट्ठिभागेहिं जोपणस्स सूरिए चक्खुप्फासं हव्वमागच्छइ, तया णं उत्तमकट्टपत्ते उक्कोप्सए अटारप्तमुहुत्ते दिवसे भवइ, जहणिया दुवालसमुहुत्ता राई भवइ, एस शं दोच्चे छम्मासे एस णं दोच्चस्स छम्मासस्त पज्जवसाणे एस णं आइच्चे संवच्छरे एस णं आइञ्चसंवच्छरस्स पजवसाणे ॥सू० २३॥ ॥बिईयं पाहुडं समत्तं ।। छाया-तावत् कियत् ते क्षेत्रं सूर्यः एकैकेन मुहूर्तेन गच्छति । आख्यात इति वदेत् । तत्र खलु इमाश्चतस्रः प्रतिपत्तयः प्रज्ञप्ताः, तत्र एके एवमाहुः १, तावत् षट् षट् योजना सहस्राणि सूर्य एकैकेन मुहर्तन गच्छति, एके एवमाहुः १, एके पुनरेवमाहुः २-तावत् पश्च पञ्च योजनसहस्राणि सूर्य एकैकेन मुहूर्तेन गच्छति, एके एवमाहुः २, एके पुनरेवमाहुः ३,-तावच्चत्वारि चत्वारि योजनसहस्राणि सूर्य एकैकेन मुहूर्तेन गच्छति, एकेएवमाहुः ३, एके पुनरेवमाहुः ४,-पडपि पश्चापि चत्वार्यपि योजनसहस्राणि सूर्य एकैकेन मुहर्तेन गच्छति, एके एवमाहुः ४ । तत्र ये ते एवमाहुः-तावत् पट् पड् योजनसहस्राणि सूर्य एकैकेन मुहूर्तेन गच्छति-ते एवमाहुः-यदा खलु सूर्यः सर्वाभ्यन्तरं मण्डलमुपसंक्रम्य चारं चरति तदा खलु उत्तमकाष्ठाप्राप्तः उत्कर्षकोऽष्टादशमुहूत्तौ दिवसो भवति, जघन्या द्वादशमुहर्ता रात्रि भवति ॥ तस्मिंश्च खलु दिवसे एक योजनशतसहस्रम् अष्टौ च योजनसहस्राणि तापक्षेत्रं प्रज्ञप्तम्, तावद' यदा खलु सूर्यः सर्वबाह्य मण्डलमुपसंक्रम्य चारं चरति, तदा खलु उत्तमकाष्ठाप्राप्ता उत्कर्षिका अष्टादशमुहूर्ता रात्रि भवति, जघन्यो द्वादशमुहत्तों दिवसो भवति, तस्मिंश्च खलु दिवसे द्विसप्तति ७२ योजनसहस्राणि तापक्षेत्रं प्रज्ञप्तम्, तदा खलु षट् षड् योजनसहस्राणि सूर्य एकैकेन मुहूर्तन गच्छति, तत्र ये ते एवमाहुःतावत् पञ्च पञ्च योजनसहस्राणि सूर्य एकैकेन मुहूर्तेन गच्छति,-ते एवमाहुः-तावद् यदा खलु सूर्यः सर्वाभ्यन्तरं मण्डलमुपसंक्रम्य चारं चरति, तथैव दिवसरात्रिमाणं, तस्मिश्च खलु तापक्षेत्रं नवति योजनसहस्राणि, तावत् यदा खलु सर्वबाह्य मण्डलमुपसंक्रम्य चारं चरति, तदा खलु तदेव रात्रिंदिवप्रमाण, तस्मिंश्च खलु दिवसे पष्टि योजनसहस्राणि ६०००० तापक्षेत्र प्रज्ञप्तम्, तदा खलु पञ्च पञ्च योजनसहस्राणि सूर्य एकैकेन मुहर्तेन गच्छति, तत्र ये ते एवमाहुः तावत् यदा खलु सूर्यः सर्वाभ्यन्तरं मण्डलमुपसंक्रम्य चार શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર: ૧
SR No.006351
Book TitleAgam 16 Upang 05 Surya Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1981
Total Pages1076
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_suryapragnapti
File Size74 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy