SearchBrowseAboutContactDonate
Page Preview
Page 303
Loading...
Download File
Download File
Page Text
________________ सूर्यज्ञप्तिप्रकाशिका टीका सू० २२ द्वितीयप्राभृते द्वितीयं प्राभृतप्राभृतम् २९१ कालं-मण्डलभोगसमयं परिभवति-हापयति । तेषां मते अयं प्रत्यक्षो दोषः ॥ 'तत्थ जेते एवमाहंसु' तत्र ये एवमाहुः । तत्र-मण्डलभ्रमणभोगकालनिर्णये ये-द्वितीयास्तीर्थान्तरीयाः एवं-वक्ष्यमाणप्रकारकं स्वमतमाहः-कथयन्ति, तद्यथा-'ता मंडलाओ मंडलं संकममाणे सूरिए कण्णकलं णिवेढेइ, तेसी णं अयं विसेसे तावद मण्डलान्मण्डलं संक्रामन् सूर्यः कर्णकलं निवेष्टयति, तेषामयं विशेषः ॥ श्रूयतां तावत् तन्मतं यथा-मण्डलान्मण्डलम्एकस्मान्मण्डलात् अपरं मण्डलान्तरं संक्रामन्-संक्रमितु मिच्छन् सूर्यः सदावस्थायी तेज:पुञ्जो ग्रहविशेषः कर्णकलं-कर्णगत्या कालविशेष-कोटयैकदेशरूपं निर्वेष्टयति-मुश्चति, तेषां मते अयम्-अनन्तरोच्यमानस्वरूपो विशेषः-विशेषोगुणोऽस्ति, तमेव गुणमुद्घाटयति'ता जेणंतरेणं मंडलाओ मंडलं संकममाणे सूरिए कण्णकलं णिवेढेइ, एवइयं च णं अद्धं हि मंडल काल माने मंडल का भोगकाल न्यून कर देता है। उनके मत कथन में यह प्रत्यक्ष से दोष दिखता है। (तत्थ जे ते एव माहंसु) मंडलके परिभ्रमण के भोगकाल निर्णय में जो दसरे तीर्थान्तरीय इस नीचे कहे जाने वाले प्रकारसे अपने मतको कहते है जैसे कि (ता मंडलाओ मंडलं संकममाणे सरिए कण्णकलं णिवेढेइ तेसि णं अयं विसेसे) एकमंडलसे दूसरे मंडल में संक्रमण करता सूर्य कर्ण कलासे छोडता है उसके कथन में यह वक्ष्यमाण प्रकार की विशिष्टता है । कहने का भाव यह है कि भगवान् कहते हैं की उस दूसरे परतोर्थिकका मतको सुनो वह कहता है कि एक मंडलसे दूसरे मंडल में गमन करने की इच्छावाला सूर्य माने सदावस्थायी तेजः पुंजरूप ग्रहविशेष कर्णकला कर्ण गति से कोटिके एकदेश रूप से मंडलको छोडता है उनके मत में इस अनन्तर कध्यमान विशेष प्रकार का गुण है जो इस प्रकार से है (ता जेणंतरेणं આ પ્રત્યક્ષ દેષ દેખાય છે. (तत्थ जे ते एवमासु) भनी परिश्रमाना साना निय ४२वामा २ मीन તીર્થાન્તરીય આ નીચે કહેવામાં આવનારા પ્રકારથી પિતાના મતને પ્રદર્શિત કરે છે. જેમ 3-(ता मंडलाओ मडलं संकममाणे सूरिए कण्णकलं णिवेढेइ तेसिं णं अयं विसेसे) ४ મંડળમાંથી બીજા મંડળમાં સંક્રમણ કરતે સૂર્ય કર્ણકળાથી છોડે છે, એના કથનમાં આ નીચે કહેવામાં આવનાર પ્રકારની વિશેષતા છે, કહેવાને ભાવ એ છે કે–ભગવાન કહે છે કે એ બીજા પરતીથિકના મતને સાંભળે. તે બીજો મતવાદી કહે છે કે-એક મંડળથી બીજા મંડળમાં ગમન કરવાની ઈચ્છાવાળે સૂર્ય એટલે કે સદાવરથાયી તેજ પુંજરૂપ ગ્રહ વિશેષ કર્ણકળા એટલે કે કર્ણ ગતિથી છેડાના એક ભાગરૂપથી મંડળને છોડે છે, આ બીજા મતવાદીના કથનમાં આ કશ્યમાન વિશેષ પ્રકારને ગુણ છે, જે આ પ્રમાણે છે, (ता जे गतरेणं मंडलाओ मंडलं संकममाणे सूरिए कण्णकलं णिवेढेइ एवइयं च अद्धं पुरओ શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર: ૧
SR No.006351
Book TitleAgam 16 Upang 05 Surya Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1981
Total Pages1076
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_suryapragnapti
File Size74 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy