SearchBrowseAboutContactDonate
Page Preview
Page 302
Loading...
Download File
Download File
Page Text
________________ २९० सूर्यप्रज्ञप्तिसूत्रे न गच्छति, न तावता कालेन परिभ्रमितु मीहते । अर्थात मण्डलान्मण्डलं संक्रामन् सूर्यो यावताकालेन अपान्तरालं गच्छति तावत्कालानन्तरं परिभ्रमितुमिष्टे, द्वितीयमण्डलसत्काहोरात्रमध्यात् त्रुटयति, ततो द्वितीये मण्डले परिभ्रमन् पर्यन्ते तावन्तं कालं न परिभ्रमेत् । तद्गताहोरात्रस्य परिपूर्णीभूतत्वात् । एवं सत्यपि को दोष इत्यत आह-पुरतो द्वितीयमण्डलेऽगच्छन् मण्डलकालं परिभवति । यावता कालेन मण्डलं परिपूर्ण भ्रम्यते तस्य हानिरुपजायते, तथा च सति सकलजगदविदितप्रतिनियतदिवसरात्रिपरिमाणव्याघातप्रसङ्गो भवेत् । ___ 'तेसी णं अयं दोसे' तेषां मते अयं प्रत्यक्षो दोषः पतेत् । अतएवोक्तम्-'पुरओ अगच्छमाणे मंडलकालं परिहवेइ, तेसी णं अयं दोसे' पुरतोऽगच्छन् मण्डलकालं परिभवति, तेपामयं दोषः ॥ पुरतो-द्वितीयमण्डलपर्यन्ते अगच्छन्-तन्मण्डले गमनमकुर्वन् मण्डलनहीं है। अर्थात् एक मंडल से मंडलान्तर में संक्रमण करने के इच्छुक सूर्य जितने काल में अपान्तराल में जाता है उतने काल के अनन्तर परिभ्रमण करने का इष्ट होने से दूसरे मंडल संबंधी अहोरात्र में इतना समय त्रुटित होता है माने कम हो जाता है, अतः दूसरे मंडलमें परिभ्रमण पर्यन्त में इतना काल परिभ्रमण नहीं कर सकता है करण की तद्गत अहोरात्र पूर्ण हो जाता है। ऐसा होने पर भी क्या दोष है। ऐसा कहे तो इसके लिये कहते हैं आगे दूसरे मंडल में विना गये ही मंडल परिभ्रमण काल न्यून होता है, कारणकी जितने काल में परिपूर्ण मंडलका परिभ्रमण किया जाता है उसमें हानि हो जाती है ऐसा होने पर सकल जगत् में प्रसिद्ध प्रतिनियत दिवस रात्रीके परिमाण में व्याघात का प्रसंग आजायगा 'तेसिं णं अयं दोसे' उसके कथन में यह प्रत्यक्ष दोष आजाता है अतएव कहा है कि (पुरओ अगच्छमाणे मंडलकाल परिहवेइ, तेसी णं अयं दोसे) द्वितीय मंडल पर्यन्त में विनागये સંક્રમણ કરવાની ઈચ્છાવાળો સૂર્ય જેટલા પ્રમાણના કાળમાં અપાન્તરાલમાં જાય છે. એટલા કાળની પછી પરિભ્રમણ કરવાનું ઈષ્ટ હોવાથી બીજા મંડળ સંબંધી અહોરાત્રમાં એટલે સમય ઓછા પડે છે. તેથી બીજા મંડળમાં પરિભ્રમણ પર્યતમાં એટલો કાળ પરિભ્રમણ કરતા નથી. કારણ કે તેની વ્યાપ્ત થયેલ અહેરાત્ર પૂરી થઈ જાય છે. એમ હોય તે પણ શું દોષ છે? એમ કહે તે માટે કહે છે-આગળના બીજા મંડળમાં ગયા વિના જ મંડળ પરિભ્રમણકાળ ન્યૂન થાય છે, કારણ કે જેટલા સમયમાં પૂરેપૂરા મંડળનું પરિભ્રમણ કરી શકાય છે, તેમાં ઓછા થાય છે આમ થવાથી સંપૂર્ણ જગતમાં પ્રસિદ્ધ પ્રતિનિયત દિવસરાત્રીના પરિભ્રમણમાં વ્યાઘાતને પ્રસંગે ઉપસ્થિત થઈ જાય છે, (तेसिं णं अयं दोसे) तेना त २॥ ४थनमा प्रत्यक्ष होष यावी लय छे. तेथी २४ डेस छ -(पुरओ अच्छमाणे मंडलकालं परिहवेइ तेसीणं अयं दोसे) मी म सुधा ગયા વિના જ મંડળકાળ એટલે કે મંડળને ભેગકાળ ન્યૂન થઈ જાય છે. તેના કહેવામાં શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર: ૧
SR No.006351
Book TitleAgam 16 Upang 05 Surya Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1981
Total Pages1076
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_suryapragnapti
File Size74 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy