SearchBrowseAboutContactDonate
Page Preview
Page 301
Loading...
Download File
Download File
Page Text
________________ ____२८९ सूर्यज्ञप्तिप्रकाशिका टीका सू० २२ द्वितीयप्राभृते द्वितीयं प्राभृतप्राभृतम् स्वमतमाहः-कथयन्ति यत्-मण्डलान्मण्डलम्-एकस्मान्मण्डलादपरं मण्डलान्तरं संक्रामन् संक्रामन्-तत्र तत्र गन्तुमिच्छन् भेदघातेन-गतिविशेषेण संक्रामति-तत्तन्मण्डले गच्छतीति, 'तेसी णं अयं दोसे' तस्मिन् खलु अयं दोषः । तस्मिन्-प्रथममते खलु-इति निश्चितम्, अयम्-अनन्तरोच्यमानः दोषः-दोषविशेषोऽस्ति । तद्यथा-दोषस्वरूपं कथयति-'ता जेणंतरेणं मंडलाओ मंडलं संकममाणे संकममाणे सूरिए भेयघाएणं संकमइ, एवइयं च णं अद्धं पुरओ न गच्छइ' तायद् येनान्तरेण मण्डलान्मण्डलं संक्रामन् संक्रामन् सूर्यो भेदघातेन संक्रामति एतावतीं च खलु अद्धां पुरतो न गच्छति ॥ दोषस्वरूपं तावत् श्रृयताम् , येनयावताकालेन अन्तरेण-अपान्तरालेन-येन कालविशेषान्तरेण मण्डलान्मण्डलम्-एकस्मा मण्डलादपरमण्डलं संक्रामन् संक्रामन्-तत्र तत्र गन्तुमिच्छन् २, भेदघातेन-गतिविशेषेण संक्रामति-गन्तुमिच्छति, एतावतीम्-एतत्प्रमाणाम् अद्धां-समयरूपां पुरतो-द्वितीयमण्डले गमन करने के संबंध में जो प्रथम तीर्थान्तरीय निम्नोक्त प्रकार से अपने मतको कहता है कि एक मंडलसे तदनन्तर के दूसरे मंडल में संक्रमण करने का विचार करके भेदघात से माने गति विशेषसे उस मंडल में गमन करता है तेसी णं अयं दोसे उस प्रथम मतवादी अन्यतीथिक के कथन में इस वक्ष्यमाण प्रकारसे दोष का संभव है। वह दोष का स्वरूप कहते हैं-'ता जेणं तरेणं मंडलाओ मंडलं संकममाणे संकममाणे मूरिए भेयघाएणं संकमइ एवइयं च णं अद्धं पुरओ न गच्छइ' जो अंतरसे एकमंडल से दूसरे मंडल में गमन करता करता सूर्यभेद घातसे जाता है इस प्रकारका समय आगे नहीं है। दोषस्वरूप दिखलाते हुवे भगवान् कहते हैं कि सुनिये जितना काल के अन्तर से एक मंडलसे दूसरे मंडलमें गतिविशेषसे गमन करने की इच्छा करता है इतने प्रमाण की समयरूप अद्धा दूसरे मंडल के परिभ्रमण में ગતિ વિશેષથી ગમન કરે છે. અર્થાત્ એક મંડળથી બીજા મંડળમાં સૂર્યના ગમન કરવાના સંબંધમાં પહેલો તીર્થાન્તરીય નીચે કહેવામાં આવેલ પ્રકારથી પિતાના મત વિષે કહે છે કે એક મંડળમાંથી તેપછીના બીજા મંડળમાં સંક્રમણ કરવાનો વિચાર ४ीने मेहधातथी मेटो गतिविशेषथी को मउगमा सूर्य मन ४२ छे. (तेसी गं अयं दोसे) २२ पडसा मतवाहीना थनमा २मा ४थ्यमान ५२थी होपने समय २डेस छ, ते दोष मतातi सूत्र।२ ४ छ-(ता जेणंतरेणं मंडलाओ मंडलं संकममाणे संकममाणे सूरिए भेयघाएणं संकमइ एवइयं च णं अद्धं पुरओ न गन्छइ) 2 तरथी से मथी બીજા મંડળમાં ગમન કરતાં કરતાં સૂર્ય ભેદઘાતથી જાય છે, તે પ્રકારનો સમય આગળ નથી. દોષનું સ્વરૂપ બતાવતાં ભગવાન કહે છે-કે જેટલા કાળના અંતરથી એક મંડળથી બીજા મંડળમાં ગતિ વિશેષથી ગમન કરવાની ઈચ્છા કરે છે. એટલા પ્રમાણના સમય રૂપ અદ્ધા મંડળના પરિભ્રમણમાં હોતી નથી. અર્થાત્ એક મંડળમાંથી મંડળાન્તરમાં શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર: ૧
SR No.006351
Book TitleAgam 16 Upang 05 Surya Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1981
Total Pages1076
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_suryapragnapti
File Size74 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy