SearchBrowseAboutContactDonate
Page Preview
Page 289
Loading...
Download File
Download File
Page Text
________________ २७७ सूर्यशप्तिप्रकाशिका टोका सू० २१ द्वितीयप्राभृते प्रथम प्राभृतप्राभृतम् विभज्य-चतुर्विशत्यधिकशतसङ्ख्याकान् भागान् विधाय-तथाविधं मण्डलं परिकल्प्य पुनः प्राचीनप्रतीचीनायतया-पूर्वपश्चिमायतया उत्तरदक्षिणायतया च जीवया-प्रत्यञ्चया-दवरिकया, मण्डलं-तत्तन्मण्डलं चतुभिर्भागै विभज्य, चतुर्विंशतिकेन शतेन-चतुर्विंशत्यधिकेन शतेन च छित्वा-विभज्य, दक्षिणपौरस्त्ये आग्नेयकोणे, उत्तरपश्चिमे-वायव्यकोणे च, चतुर्भागमण्डले-मण्डलचतुर्भागे-एकत्रिंशद् ३१ भागप्रमाणे, एतावता किल चतुरशीत्यधिकमपि मण्डलशतं सूर्यस्योदये प्राप्यते 'चउवीसेणं सएणं छेत्ता चउभागमंडलंसि' इत्युक्तत्वादिति, । अस्याः-प्रत्यक्षत उपलभ्यमानायाः रत्नप्रभाया:-रत्नगर्भाया:-वसुन्धरायाः पृथिव्याः, बहुसमरमणीयात्-अत्यधिक समतल-रमणीयप्रदेशात् भूमिभागात् ऊश्वम् अष्टौ योजनशतानि उत्प्लुत्य-बुद्धया गत्वा, यत्र-अस्मिन् अवकाशप्रदेशे-अत्रान्तरे खलुइति निश्चितं प्रातः-प्रभातसमये द्वौ सूर्यो उत्तिष्ठतः-उद्गच्छतः 'ते णं इमाई दाहिणुत्तराई जंबुरीवभागाइं तिरियं करेंति, तिरिय करित्ता पुरथिमपच्चत्थिमाई जंबुद्दीवभागाई से विभक्त करके माने एक सो चोवीस भाग करके अर्थात् इस प्रकार के मंडल की कल्पना करके पूर्व पश्चिम लंबायमान तथा उत्तर दक्षिण लंबायमान जीवा नाम प्रत्यंचासे यानी दोरी से उस उस मंडल को चार भाग से विभक्त करके एक सो चोवीस विभाग करके दक्षिणपूर्वमाने आग्नेय कोण में एवं उत्तर पश्चिम माने वायव्य कोण में मंडल के चतुर्भाग में ३१ इकतीस भाग प्रमाण में एक सो चोवीस मंडल सूर्योदय काल में प्राप्त होता है । (चउवीसेण छेत्ता चउभागमंडलंसि) इस कथन के कहने से यह सिद्ध है। यह प्रत्यक्ष से उपलभ्यमान रत्नप्रभा पृथ्वी के बहु समरमणीय माने अत्यंत समतल होने से रमणीय प्रदेशवाले भूमि भाग से ऊपर आठ सो योजन ऊपर जाकर माने बुद्धी से जाकर इस आकाश प्रदेश में प्रभातकाल में सूर्य उदित होता है (ते णं इमाई दाहिणुत्तराई जंबुद्दीवभागाइं तिरियं करेति तिरियं करित्ता पुरस्थिमपच्चत्थिमाइं जंबुद्दीवभागाइं तामेव रातो, तेणं इमाइं पुरस्थिमपञ्चस्थिઅર્થાત એ પ્રકારે મંડળની કલ્પના કરીને પૂર્વ પશ્ચિમ તરફ લાંબી અને ઉત્તરદક્ષિણ લાંબી જીવા એટલે કે દોરીથી તે તે મંડળને ચાર ભાગથી વહેંચીને એટલે કે તેના એકસો વીસ ભાગ કરીને દક્ષિણપૂર્વ એટલે કે અગ્નિ ખૂણામાં અને ઉત્તર પશ્ચિમ એટલે કે વાયવ્ય કેણમાં મંડળના ચેથા ભાગના એકત્રીસ ૩૧ ભાગ પ્રમાણમાંથી એકસો ચોવીસ મંડળ सूर्याह भ प्राप्त थाय छे. (चउवीसेणं छेत्ता चउभागमंडलंसि) 24ॐथनया से સિદ્ધ થાય છે. આ પ્રત્યક્ષમાં ઉપલભ્યમાન રતનપ્રભા પૃથ્વીના બહુ સમરમણીય અર્થાત અત્યંત સમ હોવાથી રમણીય પ્રદેશવાળા ભૂમિ ભાગની ઉપર આઠસે જન ઉપર જઈને અર્થાત્ બુદ્ધિની કલ્પનાથી જઈને આ આકાશપ્રદેશમાં પ્રભાતકાળમાં સૂર્ય ઉદિત થાય છે. (ते ण इमाई दाहिणुत्तराई जंबुदोवभागाई तिरिय करति तिरियं करिता पुरथिमपच्चस्थिमाई શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર: ૧
SR No.006351
Book TitleAgam 16 Upang 05 Surya Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1981
Total Pages1076
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_suryapragnapti
File Size74 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy