SearchBrowseAboutContactDonate
Page Preview
Page 286
Loading...
Download File
Download File
Page Text
________________ २७४ सूर्यप्रज्ञप्ति सूत्रे प्लुत्य अत्र खल-अस्मिन्नवकाशे खल-इति निश्चितं प्रातः - प्रभातसमये सूर्य:- तेजःपुञ्ज - भूतो लोकप्रerest ग्रहविशेषः सदावस्थायी उत्तिष्ठति - उद्गच्छति, सः - सचोद्गतः सूर्यः खलु-इति निश्चितम् इमं पुरोवर्त्तमानं मनुष्यलोकं, दक्षिणार्द्ध दक्षिण - नाडीवृत्ताद्दक्षिणगोलार्द्ध स्थितं लोकमित्यर्थः तिर्यक् करोति - तिर्यक् परिभ्रमन् दक्षिणगोलार्ड प्रकाशयति, तिर्यक् कृत्वा तं गोलार्द्ध प्रकाश्य तदैवोत्तरार्द्ध लोकम् - उत्तरगोलार्द्ध स्थितं लोकं रात्रौ - रात्रिं करोति यदा दक्षिणगोलार्द्ध दिनं तदैवोत्तरगोलार्द्धे रात्रि रित्यर्थः । ततः स सूर्यः खलु-इति निश्चितम् इदमुत्तरार्द्ध लोकं क्रमेणेममर्द्धलोकमुत्तरं तिर्यक् करोति तिर्यक् परिभ्रमन उत्तरभागं प्रकाशयति, उत्तरमर्द्धलोकं तिर्यक् परिभ्रमणेन यदा प्रकाशयति तदैव दक्षिणमर्द्धलोकं रात्रौ - रात्रिं करोति । ततः सः - परिभ्रमणशीलः सूर्यः खलु - इति निश्चितम् इमौ - पूर्वोपरिभाषितौ दक्षिणाद्धतरार्द्धं लोकों-दक्षिणोत्तरार्द्धलोकों तिर्यक् करोति - तिर्यक् परिभ्रमन् गोलार्द्धद्वयं प्रकाशयति, तिर्यक् कृत्वा - गोलार्द्धद्वयं प्रकाश्य भूयोऽपि स एव बुद्धिगम्य प्रमाण से जाकर के आकाश में स्थित होकर प्रभात काल में तेजः पुंजभूत सूर्य जगत् का प्रकाशक ग्रह विशेष उदित होता है एवं उदित होकर यह पुरोवर्तमान मनुष्य लोक को दक्षिणनाडीवृत्त से दक्षिणगोलार्द्ध में स्थित लोक को प्रकाशित करता है अर्थात् तिर्यक परिभ्रमण करके दक्षिणगोलार्द्ध को प्रकाशित करता है उस दक्षिणगोलाई को प्रकाशित कर के उसी समय उत्तर गोलार्ध में स्थित लोक में रात्रि करता है । अर्थात् जब दक्षिण गोलार्ध में दिवस होता है उसी समय उत्तरगोलाई में रात्री होती है तत्पश्चात् सूर्य क्रम से इस उत्तरार्द्ध लोक को तिर्यक परिभ्रमण करके उत्तरभाग को प्रकाशित करता है। उत्तरार्धलोक को तिर्यक् परिभ्रमण से जब प्रकाशित करता है उसी समय दक्षिणाईलोक में रात्री होती है । तत्पश्चात् यह परिभ्रमणशील सूर्य ये पूर्वोक्त दक्षिणाई एवं उत्तरार्द्ध दोनों लोक को तिर्यक्र परिभ्रमण करके दोनों गोलार्द्रा को प्रकाशित करता है, दोनों गोलाद्ध ઉપર જઈને આકાશમાં રહીને પ્રભાતકાળમાં તેજના ઢગલા રૂપ સૂ` અર્થાત્ જગતને પ્રકાશ આપનાર ગ્રહ વિશેષ ઉદ્દિત થાય છે અને એ રીતે ઉદિત થઈને આ પુરાવતા માન મનુષ્યલાકને દક્ષિણુ નાડીવૃત્તથી દક્ષિણ શૈલામાં આવેલ લેકને પ્રકાશિત કરે છે. એટલે કે તિયક્ પરિભ્રમણ કરીને દક્ષિણગેાલાને પ્રકાશિત કરે છે. એ દક્ષિણગાલા ને પ્રકાશિત કરીને એજ સમયે ઉત્તર ગાલા માં આવેલ લાકમાં રાત્રિ કરે છે, અર્થાત્ જ્યારે દક્ષિણ ગાલા માં દિવસ હોય છે, એજ સમયે ઉત્તર ગેલા માંરાત્રીહેાય છે. તે પછી સૂર્ય ક્રમક્રમથી એ ઉત્તરાધી લેાકને તિર્થંક્ પરિભ્રણ કરીને ઉત્તર ભાગને પ્રકાશિત કરે છે, એટલે કે ઉત્તરાધ લેાકનું તિર્થંક પરિભ્રમણ કરીને જ્યારે પ્રકાશમય કરે છે એજ સમયે દક્ષિણા લેાકમાં રાત્રી થાય છે. તે પછી એ ભ્રમણુશીલ સૂર્ય એ પૂર્વક્તિ દક્ષિણાધ અને ઉત્તરા અને લેકને શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર : ૧
SR No.006351
Book TitleAgam 16 Upang 05 Surya Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1981
Total Pages1076
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_suryapragnapti
File Size74 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy