SearchBrowseAboutContactDonate
Page Preview
Page 285
Loading...
Download File
Download File
Page Text
________________ सूर्यशतिप्रकाशिका टीका सू० २१ द्वितीयप्राभृते प्रथमं प्राभृतप्राभृतम् स्साई उडूं दरं उप्पतित्ता एत्थ णं पाओ सूरिए आगासंसि उत्तिट्टइ'तावत् पौरस्त्याल्लोकान्तातबहूनि योजनानि बहु नि योजनशतानि बहूनि योजनसहस्राणि ऊर्ध्व दूरमुत्पत्य अत्र खलु प्रातः सूर्यः आकाशे उत्तिष्ठति, स खलु इमं दक्षिणार्द्ध लोकं तिर्यक् करोति, तिर्यक् कृत्वा उत्तरार्द्ध लोकं तदैव रात्रौ, स खलु इमम् उत्तरार्द्ध लोकं तिर्यक् करोति, तियक कृत्वा दक्षिणार्द्ध लोकं तदैव रात्रौ, स खलु इमौ दक्षिणाद्धोत्तराद्धौं लोकौ तिर्यक् करोति । तिर्यक् कृत्वा पौरस्त्याल्लोकान्तात् बहूनि योजनानि बहुनि योजनशतानि बहुनि योजनसहस्राणि ऊर्ध्व दूरमुत्पत्य अत्र खलु प्रातः सूर्य आकाशे उत्तिष्ठति ।। ____तावत्-श्रूयतां तावत् अष्टमस्य तीर्थान्तरीयस्य मतं यथा-पौरस्त्याल्लोकान्तात्-पूर्वदिग विभागान्तादृर्ध्व प्रथमतस्तावत् बहनि योजनानि-संख्यातीतानि योजनानि ततः क्रमेण बहूनि योजनशतानि, तदनन्तरं क्रमेण बहूनि योजनसहस्राणि, शतसहस्रयोरपि संख्यातीतत्वं गम्यते । सुदूरम्-अतिदरम् ऊर्ध्वम्-ऊर्श्वभागमुत्पत्य--उत्प्लुत्य-बुद्धया गत्वा तथोत्लोयाई तिरियं करेइ करिता पुरथिमाओ लोयंताओ बहुई जोयणाई बहुयाई जोयणसयाई बहुई जोयणसहस्साई उड्ढे दूरं उप्पतित्ता एत्थ णं पाओ सूरिए आगासंसि उत्तिइ' पूर्वदिशा के लोकान्त से बहु योजन बहुत सेंकडो योजन बहुत हजारों योजन अत्यंत दूर तक ऊपर जाकर प्रातःकालिन सूर्य अकाश में उदित होता है। वह सूर्य इस दक्षिणाई लोक को प्रकाशित करता है प्रकाशित करके दक्षिणार्द्ध लोक में रात्री करता है । वह दक्षिणार्द्ध उत्तरार्द्ध लोक माने दोनों गोल को प्रकाशित करता । प्रकाशित करके पूर्वदिशावति लोकान्त से बहु योजन बहुत सेंकडो योजन बहुत हजारों योजन ऊपर ऊंचा जाकर प्रातः काल में आकाश में सूर्य उदित होता है, कहने का भाव यह है की भगवान् कहते हैं कि आठवें तीर्थान्तरीय के मत को सुनो-प्रथम पूर्वदिशा के लोकान्त से ऊपर में बहुत माने संख्यातीत योजन बहुत सैंकडों योजन तदनन्तर बहुत हजारों योजन एवं शतसहस्र योजन अत्यंत दूर तक ऊपर में एत्थ ण पाओ सूरिए आग(संसि उत्तिदुइ) हिशाना सोन्तथी ५ या से। જન બહુ હજારે જન અત્યંત દૂર સુધી ઉપર જઈને પ્રભાતને સૂર્ય આકાશમાં ઉદય પામે છે. એ સૂર્ય આ દક્ષિણપદ્ધ લોકને પ્રકાશિત કરે છે. અને પ્રકાશિત કરીને દક્ષિણા લેકમાં રાત્રી કરે છે. અર્થાત્ તે દક્ષિણાર્ધ અને ઉત્તરાર્ધલેક એટલે કે અને ગેળને પ્રકાશિત કરે છે. પ્રકાશિત કરીને પૂર્વ દિશાના લેકાન્તથી બહુ યેજન સેંકડો યેાજન બહું હજાર જન ઉપર ઉંચો જઈને પ્રાતઃકાળમાં આકાશમાં ઉદિત થાય છે. કહેવાનો ભાવ એ છે કે ભગવાન કહે છે કે-આઠમા તીર્થાન્તરવાળાને મત સાંભળે પ્રથમ પૂર્વ દિશાના લેકાન્તથી ઉપર ઘણો ઉંચે અર્થાત્ સંખ્યાતીત જન ઘણા સેંકડો જન તે પછી ઘણા હજારે જન અને શતસહસ્ત્ર અર્થાત લાખો જન ઘણે દૂર સુધી શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર: ૧
SR No.006351
Book TitleAgam 16 Upang 05 Surya Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1981
Total Pages1076
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_suryapragnapti
File Size74 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy