SearchBrowseAboutContactDonate
Page Preview
Page 271
Loading...
Download File
Download File
Page Text
________________ सूर्यज्ञप्तिप्रकाशिका टीका सू० २१ द्वितीयमाभृते प्रथमं प्राभृतप्राभृतम् गभृत प्रथम प्राभृतप्राभृतम् २५२ मरीची आगासंसि उत्तिट्टइ, से णं इमं लोयं तिरियं करेइ, तिरियं करित्ता पञ्चत्थिमंसि लोयं सि सायंमि रायं आगासंसि विद्धंसिस्संति' तावत् पौरस्त्याल्लोकान्तात् प्रातर्मरीचि राकाशे उत्तिष्ठति, स खलु इमं लोकं तिर्यक् करोति तिर्यक् कृत्वा पश्चिमे लोकान्ते सायं रात्रौ आकाशे विध्वंसिष्यते ॥ तावत्-श्रूयतां तावदष्टानां मध्ये प्रथमस्य परतीर्थिकस्य मतं यथा-पौरस्त्याल्लोकान्तात्-पूर्वदिग्विभागादुदयस्थानावं पूर्वस्यां दिशीत्यर्थः, प्रातः-प्रभातसमयेप्रातः काले मरीचिः-किरणसमुदायः आकाशे-व्योम्नि उत्तिष्ठति-उदेति एतेनैतदुक्तं भवतिनैतद्विमानं नापि रथो न च कश्चित् देवरूप सूर्योऽस्ति, किन्तु किरणसङ्घात एवैषः वर्नुलगोलाकारो लोकानुभावात् किरणसृष्टिः प्रतिदिवसं पूर्वस्यां दिशि प्रभातसमये आकाशे उत्तिष्ठतिपुरस्थिमाओ लोयंताओ पाओ मरीची आगासंसि उत्तिट्ठइ, से णं इमं लोयं तिरियं करेइ, तिरियं करित्ता पचत्थिमंसि लोयंसि सायंमि रायं आगासंसि विद्वंसिस्संति) पूर्व दिशा के लोकान्त से प्रातःकालीन सूर्य आकाश में उदित होता है, वह आदित्य इस जगत को तिर्यक् करता है, तथा तिर्यक करके पश्चिम लोकान्त में सायंकाल रात्रि होने पर आकाश में अस्त हो जाता है। कहने का भाव यह है कि आठ परतीथिकों में से प्रथम परतीथिक का मत कहता हूं सो सुनिये-प्रथम मतवाला कहता है कि पूर्वलोकान्त से माने पूर्व दिग्विभाग के उदयस्थान के ऊपर पूर्वदिशा में प्रभात काल के समय में सूर्य का किरणसमुदाय आकाश में उदित होता है इस कथन का सारांश यह है कि सूर्य का कोई विमान नहीं है या कोइ रथ नहीं है अथवा सूर्य कोइ देव रूप भी नहीं है यह तो मात्र किरणसमूह रूप ही है वक्र या गोलाकार लोकमान्यतासे है किरणों की सृष्टि प्रतिदिन पूर्वदिशा में प्रभात के समय में आकाशमें उत्पन्न होता है जिससे सर्वत्र प्रकाश फैल जाता है, इस प्रकारका किरण मरीचि आगासंसि उत्तिदुर, से णं इमं लोयं तिरियं करेइ, तिरिय करित्ता पच्चत्थिमंसि लोयंसि सायंमि रायं आगासंसि विद्धंसिरसंति) पूर्व दिशाना तथा प्रमातासमी सूर्य આકાશમાં ઉદિત થાય છે, તે આદિત્ય આ સમગ્ર જગતને તિર્થક કરે છે અને તિર્યક કરીને પશ્ચિમાકાન્તમાં સાયંકાળના સમયે રાત્રી થતાં આકાશમાં અસ્ત થાય છે. કહેવાને ભાવ એ છે કે-આઠ પરતીથિમાંથી પહેલા પરતીથિકનો મત કહેવામાં આવે છે. તે આ પ્રમાણે છે. પહેલે મતવાદી કહે છે કે-પૂર્વલોકન્તથી એટલે કે પૂર્વ દિશાના ઉદયસ્થાનની ઉપર પૂર્વ દિશામાં પ્રાતઃકાલના સમયમાં સૂર્યના કિરણ સમુદાય આકાશમાં ઉદિત થાય છે. કહેવાનો સારાંશ એ છે કે સૂર્યના કોઈ વિમાન નથી, અથવા કોઈ રથ પણ નથી. તેમજ સૂર્ય કોઈ દેવ પણ નથી. આતે કેવળ કિરણોના સમૂહરૂપ જ છે. તે લેકમાન્યતાથી વક કે ગોળાકાર છે. કિરણની સુષ્ટિ દરરોજ પૂર્વ દિશામાં પ્રભાતકાળમાં આકાશમાં ઉત્પન્ન થાય છે. જેથી બધે પ્રકાશ ફેલાઈ જાય છે. આ પ્રમાણેને કિરણ શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર: ૧
SR No.006351
Book TitleAgam 16 Upang 05 Surya Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1981
Total Pages1076
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_suryapragnapti
File Size74 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy