SearchBrowseAboutContactDonate
Page Preview
Page 254
Loading...
Download File
Download File
Page Text
________________ २४२ सूर्यप्रज्ञप्तिसूत्रे च जघन्या-सर्वाल्पिका द्वादशमुहूर्ता-चतुर्विंशतिघटिकातुल्या रात्रि भवति, रात्रिमानं चतुविंशति २४ घटिकातुल्यं भवति । अर्थात् सर्वाभ्यन्तरमण्डलसश्चरणकाले दिनमानं पत्रिंशद्घटिकातुल्यं रात्रिमानं च चतुर्विंशति घटिकाप्रमाणं भवतीति, सर्वबाह्यमण्डले चैतद्वैपरीत्येन दिनरात्रिमाने भवत इति ।।। ___'एस णं दोच्चस्स छम्मासस्स पज्जवसाणे, एस णं आदिच्चे संवच्छरे एस णं आदिच्चस्स संवच्छरस्स पज्जवसाणे' एष खलु द्वितीयस्य षण्मासस्स पर्यवसानः, एष खलु आदित्यः सम्बत्सरः, एष खलु आदित्यस्य संवत्सरस्य पर्यवसानः ॥ एषः-अनन्तरोक्तप्रमाणभूतो दिनरात्रिमानविशिष्टः समयो द्वितीयस्य षण्मासस्य-उत्तरायणकालस्य-सायनमिथुनसंक्रान्तेः, पर्यवसान:-अन्तिमो दिवसः । एष खलु आदित्यः संवत्सरः-सौरवर्षात्मकः समयः । एष खलु आदित्यस्य संवत्सरस्य-सौरवर्षस्य पर्यवसान:घटितात्मक होता है तथा जघन्या नाम सब से अल्प-छोटी चौवीस २४ घटिका तुल्य बारहमुहूर्त की रात्री होती है । माने रात्रिमान २४ चौवीस घटिका तुल्य होता है। कहने का भाव यह है कि सर्वाभ्यन्तर मंडल के संचरण समय में दिनमान छत्तीस घटिका तुल्य एवं रात्रिमान चौवीस घटिका प्रमाण होता है। तथा सर्ववाह्यमंडल में इससे विपरीत प्रकार से उल्टा क्रम से दिन रात्रिमान होता है (एस णं दोच्चस्स छम्मासस्स पजवसाणे एस णं आदिच्चे संवत्सरे एस णं आदिच्चस्स संवच्छरस्स पजवसाणे) यह दूसरे छह मास का पर्यवसान काल है, यही आदित्य संवत्सर है तथा च यही आदित्य संवत्सर का पर्यवसान कहा गया है । अर्थात् यह पूर्वोक्त प्रमाणवाला दिनरात्रि परिमाण से युक्त काल उत्तरायण काल माने मिथुनसंक्रान्ति का अन्तिम दिवस होता है। तथा यही आदित्यसंवत्सर माने ઘડિનું થાય છે. તથા જઘન્યા અર્થાત્ સૌથી નાની ૨૪ ચોવીસ ઘડીની તુલ્ય બાર મુડૂર્તની રાત્રી હોય છે. એટલે કે રાત્રિમાન ચોવીસ ૨૪ ઘડિ બરાબરનું હોય છે. કહેવાને ભાવ એ છે કે-સર્વાભ્યતરમંડળના સંચરણ સમયે દિનમાન છત્રીસ ઘડિ બરોબર અને રાત્રિમાન ૨૪ ચોવીસ ઘડિ બરાબરનું થાય છે. તથા સર્વ બાહ્યમંડળમાં આનાથી ઉલટું એટલે કે શત્રિમાન છત્રીસ ઘડી તુલ્ય અને દિનમાન यावीस ? ५३१५२नु य . (एस णं दोच्चस्स छम्मासस्स पज्जवसाणे एस ण आदिच्चे संवत्सरे एस णं आदिच्चस्स संवरच्छस्स पज्जवसाणे) An lon ७ भासने। પર્યવસાનકાળ છે. આજ આદિત્યસંવત્સર છે. અને આજ આદિત્યસંવત્સરને પર્યવસાન કાળ છે. અર્થાત્ આ પૂર્વોક્ત પ્રમાણુ યુક્ત દિવસરાતના પરિમાણવાળ કાળ ઉત્તરાયણ કાળ એટલે કે મિથુનસંક્રાન્તિને છેલ્લે દિવસ થાય છે. તથા આને જ આદિત્યસંવત્સર એટલે કે સૌરવર્ણાત્મક સમય કહેલ છે. અને આજ આદિત્યસંવત્સર એટલે કે સૌર શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર: ૧
SR No.006351
Book TitleAgam 16 Upang 05 Surya Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1981
Total Pages1076
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_suryapragnapti
File Size74 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy