SearchBrowseAboutContactDonate
Page Preview
Page 255
Loading...
Download File
Download File
Page Text
________________ सूर्यशतिप्रकाशिका टीका सू. २० प्रथमो अष्टमं प्राभृतप्राभृतम् २४३ अन्तिमो दिवस इति ॥ 'ता सव्वा वि णं मंडलवया अडतालीसं एगट्ठिभागे जोयणस्स बाहल्लेणं' ___ तानि सर्वाण्यपि मण्डलपदानि अष्टाचत्वारिंशतमेकषष्टिभागा योजनस्य बाहल्येन । तानि सर्वाण्यपि-चतुरशीत्यधिकानि शतसंख्यकानि मण्डलपदानि-मण्डलस्थानानि, अष्टाचत्वारिंशच्चैकषष्टिभागा योजनस्ये । ति बाहल्येन-वृद्धया भवन्ति । अर्थात् सर्वाभ्यन्तरमण्डलपदे । एततुल्यं योज्यते तदा सर्वाभ्यन्तरानन्तरस्य द्वितीयमण्डलस्य व्यासमानं भवेत् । ततश्च तदद्वितीयमण्डलस्य व्यासमाने , योजनेन तृतीयस्य व्यासप्रमाणं भवेत् । इत्थं क्रमेण योजनवृद्धया चतुर्थपञ्चमादीनामपि व्यासमानानि भवेयुरिति ॥ ___ 'सया विणं मंडलंतरिया दो जोयणाई विक्खंभेणं' सर्वाणि खलु मण्डलान्तराणि द्वि योजनानि विष्कम्भेण सर्वाणि खलु मण्डलान्तराणि-मण्डलदूराणि द्वि योजनमितानि विष्कसौरवर्षात्मक समय है। एवं यही आदित्यसंवत्सर माने सौरवर्ष का अन्तिम दिवस कहा गया है (ता सव्वा वि णं मंडलवया अडतालीसं एगट्ठिभागे जोयणस्स बाहल्लेणं' वे सभी मंडलपद एक योजन के अडतालीस इकसठियाभाग बाहल्य से अर्थात् वे एक सो चौरासी संख्यक मंडल पद माने मंडलस्थान एक योजन के इकसठिया अडतालीस भाग बाहल्य से माने मोटाई से होता है अर्थात् सर्वाभ्यन्तर मंडल पद में यदि इकसठिया अडतालोस भाग इतना प्रमाण की योजना करने से सर्वाभ्यन्तर मंडल के पीछे के दूसरा मंडल का व्यासमान होता है। तत्पश्चात् दूसरे मंडल के व्यासमान में इतना प्रमाण जोडने से तीसरे मंडल का व्यासमान होता है। इस प्रकार क्रम क्रम से चतुर्थ पंचम आदि मंडलों का भी व्यासमान जान लेवें। (सव्वा विणं मंडलंतरिया दो जोयणाई विक्खंभेणं) सभी मंडलान्तर दो योजन के विष्कंभवाले कहे हैं। माने सभी मंडलों का परस्पर का दो योजन वना छेया हिवस ४सा छ, (ता सव्वा विणं मंडलवया अडतालीसं एगद्विभागे जोयणस्स बाहलण) मे गधा महो ४ योजना २५तालीस सेठिया मा माडल्यथा અર્થાત્ આ એક ચર્યાશી મંડળપદે એટલે કે મંડળસ્થાને એક જનના એકસઠિયા અડતાલીસ ભાગ ૧ ૬૬ બાહુલ્યથી એટલે ઝાડાઈથી થાય છે. અર્થાત્ સભ્યન્તરમંડળપદમાં જે Y એકસડિયા અડતાલીસ ભાગ જેટલા પ્રમાણની યેજના કરવાથી સભ્યન્તર મંડળની પછીના બીજા મંડળનું વ્યાસમાન થાય છે, તે પછી બીજા મંડળના વ્યાસમાનમાં ફક એકસઠિયા અડતાલીસ ભાગનું પ્રમાણ મેળવવાથી ત્રીજા મંડળના વ્યાસનું મન થાય છે. આ પ્રમાણે ક્રમાનુસાર ચોથા પાંચમા વિગેરે મંડળનું વ્યાસમાન સમજી લેવું. (सव्वा वि णं मंडलंतरिया दो जोयणाई विक्खंभेणं) मा मना मत। બે એજનના વિધ્વંભવાળા કહેલા છે. એટલે કે બધા મંડળનું પરસ્પરનું અંતર બે શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર: ૧
SR No.006351
Book TitleAgam 16 Upang 05 Surya Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1981
Total Pages1076
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_suryapragnapti
File Size74 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy