SearchBrowseAboutContactDonate
Page Preview
Page 253
Loading...
Download File
Download File
Page Text
________________ सूर्यज्ञप्तिप्रकाशिका टीका सू० २० प्रथमप्राभृते अष्टमं प्राभृतप्राभृतम् २४१ तुल्यायामविष्कम्भेन-व्यासप्रमाणेन, त्रीणि योजनशतसहस्राणि पञ्चदशच सहस्राणि एकोनाशीतिं च योजनानि-३०१५०७९ किञ्चिद्विशेषाधिकानि-किश्चिन्यूनाधिकानि, परिक्षेपेणपरिधिप्रमाणेन प्रज्ञप्तानि-कथितानि सर्वाभ्यन्तरमण्डलस्य व्यासप्रमाणम्--९९६४००५परिधिमानं च-३०१५०७९ इत्थं भवति इति ॥ ___'तया णं उत्तमकट्ठपत्ते उकोसए अट्ठारसमुहुत्ते दिवसे भवइ, जहणिया दुवालसमुहुत्ता राई भवईतदा खलु उत्तमकाष्ठाप्राप्तः उत्कर्षकः अष्टादशमुहूर्ती दिवसो भवति जघन्या द्वादशमुहूर्ता रात्रि भवति ॥ तदा-तस्मिन् सर्वाभ्यन्तरमण्डलसञ्चरणसमये खलु इति निश्चयेन सूर्यः उत्तमकाष्ठाप्राप्तो भवति-सायनमिथुनान्तगतो भवति, तेन उत्कर्षक:-सर्वाधिकः अष्टादशमुहूर्तःपत्रिंशद् घटिकातुल्यो दिवसो भवति । दिनमान पत्रिंशद् ३६ घटिकातुल्यं भवति, तथा हजार चार सो योजन विष्कंभ से माने व्यास प्रमाण से एवं तीस लाख पंद्रह हजार उन्नासी योजन ३०१५०७९ से कुछ विशेषाधिक माने कुछ न्यूनाधिक परिक्षेप से माने परिधि के परिमाण से कहा गया है। सर्वाभ्यन्तर मंडल का व्यास प्रमाण-९९६४०० नव लाख छन्नु हजार चार सो योजन का तथा परिधि का प्रमाण-३०१५०७९ तीस लाख पंद्रह हजार उन्नासी योजन का होता है। (तया णं उत्तमकट्टपत्ते उक्कोसए अट्ठारसमुहुत्ते दिवसे भवइ, जहणिया दुवालसमुहुत्ता राई भवइ) तब उत्तमकाष्ठाप्राप्त उत्कर्षक अठारह मुहूर्त का दिवस होता है एवं जघन्या बारह मुहूर्त की रात्री होती है। अर्थात् सर्वाभ्यन्तरमंडल में सूर्य के संचरण समय में सूर्य उत्तमकाष्ठप्राप्त माने सायन मिथुनान्त राशि में गमन करने वाला होता है अतः सर्वाधिक अठारह मुहूर्त का छत्तोस घटिका तुल्य दिवस होता है अर्थात् दिनमान छत्तीस ३६ નવ લાખ છ— હજાર ચારસો જન વિષ્કભથી એટલે કે વ્યાસના પ્રમાણથી અને ત્રીસ લાખ પંદર હજાર ગણ્યાશી ૩૦૧૫૦૭૮ જનથી કંઇક વિશેષાધિક અર્થાત્ કંઈક ન્યૂનાધિક પરિક્ષેપ એટલે કે પરિધિના પ્રમાણથી કહેલ છે. સર્વાભ્યન્તર મંડળનું વ્યાસ પ્રમાણ ૯૯૬૪૦૦ નવ લાખ છનું હજાર ચાર જનનું તથા પરિધિનું પ્રમાણ ૩૦૧૫૭૯ ત્રણ લાખ પંદર હજાર ગણ્યાસી જનનું કહેલ છે. (तया णं उत्तमकट्ठपत्ते उक्कोसए अट्ठारसमुहुत्ते दिवसे भवइ, जहणिया दुधालसमुहुत्ता राई भवइ) त्यारे उत्तम१४) ३ २५४२ मुतनी हिवस थाय छ, भने धन्या બાર મુહૂર્તની રાત્રી હોય છે. અર્થાત્ સર્વાત્યંતરમંડળમાં સૂર્યના સંચરણ સમયમાં સૂર્ય ઉત્તમ કાકાપ્રાપ્ત એટલે કે સાયન મિથુનાન્ત શશિમાં ગમન કરે છે. તેથી સર્વાધિક અઢાર મુહૂર્તને છત્રીસ ઘડી બરોબરને દિવસ હોય છે. એટલે કે–દિનમાન ૩૬ છત્રીસ શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર: ૧
SR No.006351
Book TitleAgam 16 Upang 05 Surya Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1981
Total Pages1076
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_suryapragnapti
File Size74 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy