SearchBrowseAboutContactDonate
Page Preview
Page 252
Loading...
Download File
Download File
Page Text
________________ ২৮০ सूर्यप्रशप्तिसूत्रे अडतालीसं एगट्ठिभागे जोयणस्स बाहल्लेणं णवणउई जोयणसयसहस्साई पण्णरस य सहस्साई एगूणासीतिं च जोयणाई किंचि विसेसाहियाई परिक्खेवेणं पण्णत्ते' तत्र यदा खलु सूर्यः सर्वाभ्यन्तरं मण्डलमुपसंक्रम्य चारं चरति तदा खलु तन्मण्डलपदम् अष्टाचत्वारिंशतमेकषष्टि भागा योजनस्य बाहल्येन नवनवति योजनशतसहस्राणि षट् च चत्वारि योजनशतानि आयामविष्कम्भाभ्यां त्रीणि योजनशतसहस्राणि पञ्चदश च सहस्राणि एकोनाशीतिं च योजनानि किञ्चिद्विशेषाधिकानि परिक्षेपेण प्रज्ञप्तानि ॥ ___ तत्र-सर्वाभ्यन्तरमण्डले यदा-यस्मिन् समये खलु इति निश्चितं सूर्यः सर्वाभ्यन्तरं मण्डलमुपसंक्रम्य-तन्मण्डलं गत्वा चारं चरति-तत्र भ्रमति, तदा खलु तन्मण्डपदं-तत् सर्वाभ्यन्तरमण्डलस्थानम् अष्टाचत्वारिंशतमेकषष्टिभागा योजनस्य । एतत्तुल्यस्य बाहल्येनविस्तृत्या वृद्धया नवनवतियोजनशतानि षट् च चत्वारि योजनशतानि-९९६४०० एतसा मंडलवया अडतालीस एगट्ठिभागे जोयणस्स बाहल्लेणं णवणउई जोयणसयसहस्साई छच्च चत्ताले जोयणसए आयामविक्खभेणं तिणि जोयणसयसहस्साई पण्णरस य सहस्साई एगूणासीतिं च जोयणाई किंचि विसेसाहियं परिवखेवेणं पण्णत्ते) यहां पर जब सूर्य सर्वाभ्यन्तर मंडल में जाकर गति करता है तब वह मंडल पद एक योजन का अडतालीस वासठिया भाग बाहल्य से होता है तथा नव लाख छन्नु हजार चार सो योजन का आयामविष्कंभ से एवं तीस लाख पंद्रह हजार उन्नासी योजन से कुछ विशेषाधिक परिक्षेप से कहा गया है। कहने का भाव यह है कि-जिस समय सूर्य सर्वाभ्यन्तरमंडल का उपसंक्रमण करके माने वहां जाकर के गति करता है अर्थात् वहां भ्रमण करता है तब वह सर्वाभ्यन्तरमंडल स्थान एक योजन का अडतालीस इकसठिया भाग, युक्त बाहल्य माने विस्तार वाला होता है तथा नवलाख छियाणु (ता जया णं सूरिए सव्वमंतरं मंडलं उवसंकमित्ता चारं चरइ तया णं सा मंडलवया अडतालीसं एगदिमागे जोयणरस बाहले णवणउई जोयणसयसहस्साई छच्च चत्ताले जोयणसए आयामविक्खंभेणं तिणि जोयणसयसहरसा पण्णरस य सहस्साई एगूणतीसं च जोयणाई किचि विसेसाहियं परिक्खेवेणं पण्णत्ते) न्यारे सूर्य साम्य-तमाम ने गति ४२ छ त्यारे એ મંડળરથાન એક એજનના અડતાલીસ બાસડિયા ભાગ બાહલ્યથી થાય છે. તથા નવલાખ છનું હજાર ચાર યેાજન આયામવિઝંભથી અને ત્રીસ લાખ પંદર હજાર ઓગણ્યાશી જનધી કંઈક વિશેષાધિક પરિક્ષેપથી કહેલ છે. કહેવાને ભાવ એ છે કે જ્યારે સૂર્ય સભ્યતરમંડળનું ઉપસંક્રમણ એટલે કે ત્યાં જઈને ગતિ કરે છે એટલે કે ત્યાં ભ્રમણ કરે છે. ત્યારે તે સર્વાત્યંતર મંડળસ્થાન એક એજનના અડતાલીસ એકસઠિયા ભાગ ૧ ૬ જેટલું બાહલ્યથી અર્થાત્ વિસ્તાર યુક્ત હોય છે, શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર: ૧
SR No.006351
Book TitleAgam 16 Upang 05 Surya Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1981
Total Pages1076
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_suryapragnapti
File Size74 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy