SearchBrowseAboutContactDonate
Page Preview
Page 243
Loading...
Download File
Download File
Page Text
________________ सूर्यशतिप्रकाशिका टीका सू० २० प्रथमप्राभृते अष्टमं प्राभृतप्राभृतम् २३१ प्रसिद्ध भारतीयः सूर्यौ यदा प्रविशन् - अन्तरमण्डलाभिमुखं गच्छन् द्वितीयं षण्मासमाददान:- द्वितीयं षण्मासं प्रारम्भयन् तस्य द्वितीयपण्मासस्य प्रथमेऽहोरात्रे वाह्यानन्तरं - सर्व बाह्यानन्तरमन्तराभिमुखं द्वितीयं मण्डलमुपसंक्रम्य - द्वितीयमण्डलं गत्वा चारं चरति ॥ 'ता जाणं सूरिए बाहिरातरं मंडलं उवसंकमित्ता चारं चरइ तया णं सा मंडलवया अडतालीसं एगद्विभागे जोयणस्स बाहल्लेणं एग जोयणसयसहस्सं छच्च चउपणे जोयणसए छन्त्रीसं च एगद्विभागे जोयणस्स आयामविक्खंभेणं तिणि जोयणसयसहस्साइं अट्ठारस सहरसाई दोणि य सत्ताणउए जोयणसए परिक्खेवेणं पण्णत्ते" तत्र यदा खलु सूर्यो बाह्यानन्तरं मण्डलमुपसंक्रम्य चारं चरति तदा खलु तन्मण्डलपदम् अष्टाचत्वारिंशतमेकषष्टिभागा योजनस्य बाहल्येन एकं योजनशतसहस्रं पट् च चतुः पञ्चाशतं योजनशतं षड् विंशतिश्चैकषष्टिभागा योजनस्य आयामविष्कम्भाभ्यां त्रीणि योजनशतसहस्राणि अष्टादशसहस्राणि द्विगुणितानि प्राप्त करके गति करता है । कहने का अभिप्राय यह है कि वह भरत क्षेत्रवति सूर्य जब अनन्तर मंडल में जाकर दूसरे छह मास का प्रारंभ करता हुवा उस दूसरे छह मास के प्रथम अहोरात्र में सर्वबाह्य मंडल के अनन्तर के दूसरे मंडल में जाकर अपनी गति करता है (ता जया णं सूरिए बाहिराणंतरं मंडलं उवसंकमित्ता चारं चरइ तया णं सा मंडलवया अडतालीस एगट्टिभागे जोयणस्स बाहल्लेणं एवं जोयणसयसहस्सं छच्च चउप्पण्णे जोयणसए छवीसं च एगट्टिभागे जोयणस्स आयामविवखंभेणं तिणि जोयणसयसहस्साई अट्ठारस सहस्साई दोणि य सत्ताणउए जोयणसए परिवखेवेणं पण्णत्ते) जब सूर्य सर्वबाह्यमंडल के अनंतरवें मंडल में उपसंक्रमण करके गति करता है तब वह मंडल पद एक योजन का अडतालीस इकसठिया भाग बाल्य से होता है तथा एक लाख छसो चोपन योजन तथा एक योजन का छवीस इकसठिया भाग आयामविष्कंभ से एवं तीन लाख अठारह हजार કહેવાના ભાવ એ છે કે-એ ભરતક્ષેત્રવત સૂર્ય જ્યારે પછીના મંડળમાં જઈને ખીજા છ માસના પ્રારંભ કરીને એ ખીજા છ માસના પહેલા અહેારાત્રમાં સ`ખાદ્યમડળના પછીના भील भंडजमां न्हाने पोतानी गति उरे छे. ( ता जया णं सूरिए बाहिराणंतरं मंडलं उबसंकमित्ता चारं चरइ तया णं सा मंडलवया अडतालीस एगट्टिभागे जोयणस्स बाहणं एगं जोयणसहस्सं छच्च च उपाणे जोयणसए छव्वीसं च एगट्टिभागे जोयणस्स आयामविक्खंभेणं तिणि जोयणसय सहरसाईं अट्ठारससहस्साई दोणि य सत्ताणउए जोयणसए परिक्खेवेणं ઇળન્ને) જ્યારે સૂર્ય સ`બાહ્યમંડળની પછીના મંડળમાં ઉપસક્રમણ કરીને ગતિ કરે છે. ત્યારે તે મ`ડળપદ એક ચેાજનના અડતાલીસ એકયા ભાગ બાહુલ્યથી થાય છે. તથા એક લાખ છસે ચેપન ચેાજન તથા એક ચેાજનના છવ્વીસ એકસિયા ભાગ આયામ અને વિષ્ણુભથી તથા ત્રણ લાખ અઢાર હજાર ખસે! સત્તાવન પરિક્ષેપથી કહેલ છે. અર્થાત્ શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર : ૧
SR No.006351
Book TitleAgam 16 Upang 05 Surya Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1981
Total Pages1076
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_suryapragnapti
File Size74 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy