SearchBrowseAboutContactDonate
Page Preview
Page 242
Loading...
Download File
Download File
Page Text
________________ २३० सूर्यप्रक्षप्तिसूत्रे मण्डलसञ्चरणकाले खलु-इति निश्चयेन उत्कर्षिका-सर्वधिका अष्टादशमुहूर्ता-तत्प्रमाणाषट्त्रिंशद्घटिका तुल्या रात्रिभवति । जघन्यः-सर्वाल्पः द्वादशमुहूत्तों दिवसो भवति-चतु विंशतिघटिकातुल्यो दिवसो भवति, अर्थात् सूर्यस्य सर्वबाह्यमण्डलसञ्चरणकाले दिनमान चतुर्विंशतिघटिकातुल्यं, रात्रिमानं च षट्त्रिंशद्घटिका प्रमाणं भवतीति ॥ ___'एस णं पढमे छम्मासे, एस णं पढमस्स छम्मासस्स पज्जवसाणे' एप खलु प्रथम षण्मासः, एष खलु प्रथमस्य षण्मासस्य पर्यवसानः । एषः-पूर्वप्रतिपादितनियमविशिष्ट खलु-इति निश्चितः प्रथमः षण्मासः दक्षिणायनविशिष्टः कालः, एष खलु प्रथमस्य षण्मा सस्य-दक्षिणायनस्य पर्यवसान:-अन्तिमो दिवसः ॥ ‘से पविसमाणे सूरिए दोच्चं छम्मासे अयमाणे पढमंसि अहोरसि वाहिराणंतरं मंडलं उवसंकमित्ता चारं चरइ' स प्रविशन् सूर्यो द्वितीयं षण्मासमाददानः प्रथमेऽहोरात्रे बाह्यानन्तरं मण्डलमुपसंक्रम्य चारं चरति ॥ स:अर्थात् सर्वबाह्य मंडल के संचरण काल में उत्कृष्टा सर्वाधिक अठारह मुहूर्त प्रमाणवाली छत्तीस घडि तुल्य रात्री होती है । एवं चोवीस घडि तुल्य बारह मुहूर्त का जघन्य माने सर्वाल्प दिवस होता है । भाव यह है कि सूर्य के सर्व बाघमंडल के संचरण काल में दिनमान चौवीस घटिका तुल्य तथा रात्रिमान छत्तीस घटि का प्रमाण युक्त होता है । (एस णं पढमे छम्मासे एस णं पढमस्स छम्मासस्स पजवसाणे) यह प्रथम छह मास कहा है और यही प्रथम छह मास की समाप्ति काल कहा है। कहने का भाव यह है कि पहले प्रतिपादन किये नियम युक्त यह दक्षिणायन विशिष्ट काल है और यही दक्षिणायन रूप काल का अन्तिम दिवस कहा गया है (से पविसमाणे सरिए दोच्च छम्मासं अयमाणे पढमंसि अहोरत्तसि बाहिराणंतरं मंडलं उवसंकमित्ता चारं चरइ) इस प्रकार प्रवेश करता सूर्य दूसरे छमास को प्राप्त करता हुवा प्रथम अहोरात्र में बाह्यानंतर मंडल को અને જઘન્ય બાર મુહૂર્તનો દિવસ થાય છે. અર્થાત્ સર્વ બાહામંડળના સંચરણ કાળમાં ઉત્કૃષ્ટ સર્વાધિક અઢાર મુહૂર્ત પ્રમાણુની છત્રીસ ઘડિ બબરની રાત્રી થાય છે. અને વીસ ઘડી તુલ્ય બાર મુહૂર્તને જઘન્ય દિવસ થાય છે. કહેવાને ભાવ એ છે-સૂર્યના સર્વબાહામંડળના સંચરણ સમયે દિનમાન ચોવીસ ઘડી બરોબર તથા રાત્રિમાન છત્રીસ ઘડિનું છે. (एस णं पढमे छम्मासे एस णं पढ मस्स छम्मासस्स पज्जवसाणे) मा शत प्रथम छ માસ કહેલ છે. અને આજ પહેલા છ માસની સમાપ્તિને સમય છે. કહેવાને ભાવ એ છે કે-પહેલાં પ્રતિપાદન કરેલ નિયમવાળે આ દક્ષિણાયન યુક્તકાળ છે. અને આજ દક્ષિણાયન ३५॥णन छेदसा हिवस ४ छे. (से पविसमाणे सूरिए दोच्च छम्मासं अयमाणे पढमंसि अहोरत्तंसि बाहिराणंतरं मंडलं उबसंकमित्ता चारं चरइ) मा शत प्रवेश ४२॥ सूर्य मीन છ માસને પ્રાપ્ત કરીને પ્રથમ અહેરાત્રમાં બાહ્યાવંતર મંડળને પ્રાપ્ત કરીને ગતિ કરે છે. શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર: ૧
SR No.006351
Book TitleAgam 16 Upang 05 Surya Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1981
Total Pages1076
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_suryapragnapti
File Size74 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy