SearchBrowseAboutContactDonate
Page Preview
Page 241
Loading...
Download File
Download File
Page Text
________________ सूर्यक्षप्तिप्रकाशिका टोका सू० २० प्रथमप्राभृते अष्टम प्राभृतप्राभृतम् ___ २२९ ३१४ + अतः सावयवानि त्रीणि योजनशतसहस्राणि अष्टादशसहस्राणि सावयवानि चतुर्दशोत्तराणि त्रीणिशतानि चेति, एतत्स्थाने ३१८३१५ इति सौकर्याद् गृहीतानि वर्त्तन्ते । नं तत् स्थूल-स्थौल्ये ग्रहणयोग्यम् (लक्षाधिकाङ्के सर्वान्तिमेऽके सावयोऽसावयववदेव भवतीति ॥ एवमेव परिरयपरिमाणवृद्धावपि पूर्वपूर्वमण्डलात् प्रतिमण्डले १७* इति वृद्धया, पूर्ववद् गणितप्रक्रियया ३१८३१४ + इत्येव सर्वबाह्यमण्डलस्य परियपरिमाणं भवति ॥ किन्तु व्यवहारतः परिपूर्ण योजनं विवक्षितमिति पञ्चदशोत्तराणीत्युक्तं सूत्रकृतेति ॥ 'तया णं उक्कोसिया अट्ठारसमुहुत्ता राई भवइ जहण्णए दुवालसमुहुत्ते दिवसे भवई' तदा खलु उत्कर्षिका अष्टादशमुहर्ता रात्रिभवति, जघन्यो द्वादशमुहतों दिवसो भवति ॥ तदा-सर्वबाह्यआसन्न वर्गमूल लाने के लिये ३१८३१४ + इस प्रकार सावयव तीन लाख अठारह हजार तथा सावयव तीन सो चौदह इसकी जगह ३१८३१५ तीन लाख अठारह हजार तीन सो पंद्रह होता है इस प्रकार सरलता के लिये गृहीत किया है । स्थूलाङ्क ग्रहण योग्य नहीं होता कारण कि लक्ष के अधिक वाले सर्वान्तिम अंक में सावयव तुल्य ही होता है। इसी प्रकार परिरय के परिमाण वृद्धि में भी पूर्व पूर्व मंडल से प्रति मंडल में १७ सत्रह योजन तथा अडतीस इकसठिया भाग की वृद्धि से पूर्वकथित प्रकार से गणित प्रक्रिया से ३१८३१४ + इतना ही सर्वबाह्य मंडल के परिरय का परिमाण होता है। परंतु व्यवहार से परिपूर्ण योजन को विवक्षा की गई है अतः सूत्रकारने (पंचदसुत्तराणि) पंचदशोत्तर इस प्रकार कहा है (तयाणं उक्कोसिया अट्टरसमुहत्ता राई भवइ जहण्णए दुवालसमुहुत्ते दिवसे भवह) तब उत्कृष्टा अठारह मुहूर्त की रात्री होती है तथा बारह मुहूर्त का जघन्य दिवस होता है। થાય છે. આને દસથી ગુણવાથી ૧૦૧૩૨૪૩૫૬૦૦૯ થાય છે. આનુ આસન્ન વર્ગમૂળ લાવવા માટે ૩૧૮૩૧૪+૫ આ રીતે સાવયવ ત્રણ લાખ અઢાર હજાર તથા સાવ યવ ત્રણ ચૌદ થાય છે. તેને ઠેકાણે ૩૧૮૩૧૫ ત્રણ લાખ અઢાર હજાર ત્રણસો પંદર થાય છે. આ પ્રમાણે સરળતા થવા માટે ગ્રહણ કરેલ છે. સ્થૂલ અંક લેવા ગ્ય નથી. કારણ કે લાખથી વધારે સંખ્યાવાળા સર્વાન્તિમ અંકમાં સાવયવની તુલ્ય જ હોય છે, એજ પ્રમાણે પરિયના પરિમાણવૃદ્ધિમાં પણ પહેલા પહેલાના મંડળથી દરેક મંડળમાં ૧૭૬ સત્તરજન તથા આડત્રીસ એકસઠિયા ભાગના વધારાથી પૂર્વ કથિતપ્રકારથી ગણિતપ્રક્રિયાથી ૩૧૮૩૧૪+ આટલું જ સર્વબાહ્યમંડળના પરિરય અર્થાત્ પરિધિનું પરિમાણ થાય છે. પરંતુ વ્યવહારથી પરિપૂર્ણ જનની વ્યવસ્થા વિવક્ષા કરેલ છે. તેથી सूत्र॥२ (पंचसुत्तराणि) ५यशात्त२ मा प्रमाणे से छे. (तया णं उक्कोसिया अटारसमुहुत्ता राई भवइ जहण्णए दुवाल समुहुत्ते दिवसे भवइ) त्यारे कृष्ट मढा२ मुतनी रात्री थाय छे શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર: ૧
SR No.006351
Book TitleAgam 16 Upang 05 Surya Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1981
Total Pages1076
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_suryapragnapti
File Size74 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy