SearchBrowseAboutContactDonate
Page Preview
Page 239
Loading...
Download File
Download File
Page Text
________________ सूर्यज्ञप्तिप्रकाशिका टीका सू० २० प्रथमप्राभृते अष्टमं प्राभृतप्राभृतम् ૨૨૭ त्रीणि योजनशतसहस्राणि अष्टादश सहस्राणि त्रीणि च पञ्चदशोत्तराणि योजनशतानि परिक्षेपेण प्रज्ञतानि ॥ तत्र-प्रथमषण्मासस्य पर्यवसानभूतेऽहोरात्रे यदा-यस्मिन् समये खलु-इति निश्चयेन सूर्यः सर्वबाह्य मण्डलमुपसंक्रम्य चारं चरति-सर्ववाह्यमण्डले भ्रमति तदा खलु तन्मण्डलपदं-तत्सर्वबाह्यमण्डलस्थानम् अष्टाचत्वारिंशदेकषष्टिभागा योजनस्य • बाहल्येन-एतावन्मात्रवृद्धया एकं योजनशतसहस्रं षट्-षट् शतानि, तैः सहितानि युक्तानि योजनशतानि षष्टयधिकानि-१००६६० एतनुल्यायामविष्कम्भेण-व्यासदर्पण, त्रीणि योजनशतसहस्राणि अष्टादश सहस्राणि, त्रीणि च पञ्च दशोत्तराणि यथा-३१८३१५ इति सर्वबाह्यमण्डलपदं भवति ॥ ____ अत्र गणितप्रक्रिया यथा-सर्वाभ्यन्तरान्मण्डलपदात्सर्वबाह्य मण्डलपदं यावत् १८३ त्र्यशीत्यधिकशतसंख्यकानि मण्डलपदानि भवन्ति । प्रतिमण्डले प्रतिविष्कम्भे च पञ्च पञ्च योजनानि पञ्चत्रिंशच्चैकपष्टिभागा योजनस्य (५+5) परिवर्द्धन्ते । तेनैतत्तुल्यमकुं यदि त्र्यशीत्यधिकेन शतेन गुण्यते तदा एकत्र जातानि पञ्चदशोत्तराणि नवशतानि-९१५ । से तथा तीन लाख अठारह हजार तीन सो पन्द्रह परिक्षेप से कहा है। कहने का भाव यह है की-प्रथम छह मास के अन्त के अहोरात्र में जिस समय सूर्य सर्वबाह्यमंडल में उपसंक्रमण करके गति करता है माने सर्वबाह्यमंडल में भ्रमण करता है तब वह सर्वबाह्य मंडलस्थान एक योजन का अडतालीस इकसठिया भाग बाहल्य से माने इतना वृद्धि से होता है तथा एक लाख छसौ साठ १००६६०, इतना आयामविष्कंभ से व्यास से इस प्रकार तीन लाख अठारह हजार तीन सो पंद्रह योजन सर्वबाह्यमंडल का प्रमाण होता है। यहां पर गणितप्रक्रिया इस प्रकार से है-सर्वाभ्यन्तरमंडल पद से सर्वबाह्य मंडलपद पर्यन्त यावत् १८३ एक सो तिरासी मंडल पद होते हैं। प्रति मंडल में एवं प्रति विष्कंभ में पांच पांच योजन तथा एक योजन का पैंतीस इकसठिया भाग (५+) परिवर्धित होता है इस संख्या को एक सो तिरासी की संख्या से गुणा किया जाय तो एक तरफ-९१५ नव सो पंद्रह होता તથા ત્રણ લાખ અઢાર હજાર ત્રણસે પંદર પરિક્ષેપથી કહેલ છે. કહેવાનો ભાવ એ છે કે-પહેલા છ માસના અંતના અહોરાત્રમાં જે વખતે સૂર્ય સર્વબાહ્યમંડળમાં ઉપસંક્રમણ કરીને ગતિ કરે છે. અર્થાત્ સર્વબાહ્યમંડળમાં ભ્રમણ કરે છે. ત્યારે સર્વબાહ્ય મંડળસ્થાન એક જનને અડતાલીસ એકસડિયા ભાગ ૬ બહલ્યથી એટલે કે એટલી વૃદ્ધિથી થાય છે, તથા એક લાખ છ સાઈઠ ૧૦૦૬૬૦ આટલા આયામવિધ્વંભથી વ્યાસથી ત્રણ લાખ અઢાર હજાર ત્રણસો પંદર યોજન સર્વબાહ્યમંડળનું પ્રમાણ થાય છે. અહીંયાં ગણિત પ્રક્રિયા આવી રીતે છે–સર્વવ્યંતરમંડળપદથી સર્વબાહ્યમંડળપદ સુધી યાવત ૧૮૩ એકસોચ્યાશી મંડળપદે થાય છે દરેક મંડળમાં અને દરેક વિખંભમાં પાંચ જન તથા એક યોજનના પાંત્રીસ એકસડિયા ભાગ ૫+ પરિવર્ધિત થાય છે. આ સંખ્યાને શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર: ૧
SR No.006351
Book TitleAgam 16 Upang 05 Surya Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1981
Total Pages1076
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_suryapragnapti
File Size74 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy