SearchBrowseAboutContactDonate
Page Preview
Page 238
Loading...
Download File
Download File
Page Text
________________ २२६ सूर्यप्रज्ञप्तिसूत्रे चैकषष्टिभागा योजनस्येति भवति १७६ । गणितदृशा एवं भूतः सावयवोऽङ्कः सिध्यति, तत्स्थाने सौकर्यादष्टादशरूपः स्थूलत्वेनोक्तः । न चैतत् केवलं गणितदृशा स्त्रमनीषिका वा विजृम्भितमपि तु करणविभावनायां तद्विचारप्रक्रमे उक्तञ्च यथा - 'सत्तरसजोयणाई अट्ठतीसं च एगट्टिभागा १७६ एवं निच्छरण संववहारेण पुण अट्ठारस जोयणाई....' इति ॥ 'ता जया णं सूरिए सव्चवाहिरं मंडलं उवसंकमित्ता चारं चरइ, तया णं सा मंडलवया अडताली एगट्टिभागा जोयणसयसहस्सं छच्च सद्धे जोयणसए आयाम विक्खंभेणं तिनि जोयस सहरसाईं अट्ठारससहस्साई तिष्णि य पण्णरसुत्तरे जोयणसए परिक्खेवेणं' तत्र यदा खलु सूर्यः सर्वबाह्य मण्डलमुपसंक्रम्य चारं चरति तदा खलु तन्मण्डलपदम् अष्टाचत्वारिंशतम् एकषष्टिभागा योजनशतसहस्रं षट् च सहितं योजनशतम् आयाम विष्कम्भाभ्यां सत्रह सत्रह योजन तथा एक योजन का अडतीस इकसठिया भाग होता है - १७६ । गणित दृष्टि से इस प्रकार का सावयव अंक सिद्ध होता है उसके स्थान में सुलभता से अठारह रूप स्थूल रूप से कहा है । यह कथन केबल गणितज्ञने स्वबुद्धि से नहीं कह दिया है परंच करणविभावना में इसका विचार का उपक्रम में कहा है कि - ( सत्तर सजोयणाई अट्ठतीसं च एगट्टिभागा १७ एयं निच्छएण संववहारेण पुण अट्ठारस जोयणाई इति ) । (ता जया णं सूरिए सम्वबाहिरं मंडलं उवसंकमित्ता चारं चरइ तथा णं सा मंडलवया अडतालीस एगट्टिभागा जोयणसयसहस्सं छच्च सद्वे जोयणसए आयामविवखंभेणं तिन्नि जोयणसयसहस्साई अट्ठारस सहस्साइं तिणि य पण्णरसुत्तरे जोयणसए परिवखेवेणं' जब सूर्य सर्वबाह्य मंडल में उपसंक्रमण करके गति करता है तब वह मंडलपद एक योजन का अडतालीस इकसठिया भाग में बाहल्य से तथा एक लाख छसो साठ योजन आयाम विष्कंभ (અહીયાં પણ અઢાર અઢાર એ પ્રમાણે સ્થૂલ પણાથી કહેલ છે.) વારતવિક રીતે તે સત્તર સત્તર ચેાજન તથા એક યાજનના આડત્રીસ એકડિયા ભાગ થાય છે. ૧૭ ૬ ગણિત દૃષ્ટિથી આ પ્રમાણેના સાવયવ અંક સિદ્ધ થાય છે. તેને ઠેકાણે સરળતા માટે અઢાર રૂપ સ્થૂલપણાથી કહેલ છે. આ કથન કેવળ ગણિતજ્ઞાએ પેાતાના મનસ્વીપણાથી કલ્પના કરીને उडेस नथी परंतु उरण विभागमां या संबंधी विचारना उपभभां 8 छे - ( सत्तरस जोयणाई अट्ठतीसं च एगट्टिभागा १७३६ एवं निच्छयेण संववहारेण पुण अट्ठारस जोयणाई) इति (ता जया णं सूरिए सन्नबाहिरं मंडलं उवसंकमित्ता चारं चरइ तया णं सा मंडलंबया अडतालीस एगट्टिभागा जोयणसयसहस्सं छच्च सट्टे जोयणसए आयाम विक्खंभेणं विगि जोयणसय सहस्साईं अट्ठारस सहरसाई तिण्णि य पण्णरसुत्तरे जोयणसए परिक्खेवे) न्यारे સૂર્ય સખાહ્યાડળમાં ઉપસક્રમણ કરીને ગતિ કરે છે. ત્યારે એ મડળપદ એક ચેાજનના અડતાલીસ એકસઢિયા ભાગેા બાહુલ્યથી તથા એક લાખ સે સાઠ ચેાજન આય મલિક ભથી શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર : ૧
SR No.006351
Book TitleAgam 16 Upang 05 Surya Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1981
Total Pages1076
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_suryapragnapti
File Size74 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy