SearchBrowseAboutContactDonate
Page Preview
Page 229
Loading...
Download File
Download File
Page Text
________________ सूर्यशतिप्रकाशिका टीका सू० २० प्रथमप्राभृते अष्टमं प्राभृतप्राभृतम् २१७ sहोरात्रे, अभ्यन्तरानन्तरं - सर्वाभ्यन्तरान्मण्डलादनन्तरं द्वितीयं मण्डलमुपसंक्रम्य तद् द्वितीयं मण्डलं गत्वा चारं चरति तत्रैवाहोरात्रं यावत् परिभ्रमतीति । 'ता जया णं सूरिए अभितराणंतरं मंडलं उवसंकमित्ता चारं चरइ तया णं सा मंडलवया अडयालीसं एगट्टिभागे जोयणस्स बाहल्लेणं णवणवई जोयणसहस्साई छच्च पणताले जोयणसए पणतीसं च द्विभागे जोयणस्स आयामविवखंभेणं तिष्णि जोयणसहस्साई पश्नरसं च सहस्साई एगं च उत्तरं जोयणसयं किंचि विसेसूणं परिक्खेवेणं' तत्र यदा खलु सूर्यः अभ्यन्तरानन्तरं मण्डलमुपसंक्रम्य चारं चरति तदा खलु तानि मण्डलपदानि अष्टाचत्वारिंशम् एकषष्टिभागा योजनस्य बाहल्येन नवनवतियोजनसहस्राणि षट् च पञ्चचत्वारिंशतं योजनशतं पश्चत्रिंशतं च एकषष्टिभागा योजनस्य आयामविष्कम्भाभ्यां त्रीणि योजनसहस्राणि पञ्चदर्श च सहस्राणि एकं चोत्तरं योजनशतं किञ्चिद् विशेषोनं परिक्षेपेण । तत्र - नूतनसम्वत्सकरके उस सौरवर्ष के नवीन संवत्सर के प्रथम अहोरात्र में सर्वाभ्यन्तर मंडल के अनन्तर के दूसरे मंडल को प्राप्त करके माने उस दूसरे मंडल में जाकर के गत करता है । अर्थात् यहां पर ही अहोरात्र पर्यन्त भ्रमण करता है । (ता जया णं सूरिए अभितराणंतरं मंडलं उवसंकमित्ता चारं चरइ ताणं सा मंडलवया अडयालीसं एगट्टिभागे जोयणस्स बाहल्लेणं णवणवइ जोयणसहस्साईं छच्च पणताले जोयणसए पणतीसं च एगट्टिभागे जोयणस्स आयामविक्रमेणं तिन्नि जोयणसहस्साई पन्नरसं च सहस्साई एगं च उत्तरं जोयणसयं किंचि विसेसृणं परिक्खेवेणं) जब सूर्य अभ्यन्तरानन्तर मंडल में उपसंक्रमण करके गति करता है तब वे मंडलपद एक योजन का इकसठिया अडतालीस भाग बाहल्य से तथा नन्नाणु हजार छसो चोपन योजन तथा एक योजन का इकसठिया पैंतीस भाग आयामविष्कम्भ से तथा त्रण लाख पंद्रह हजार एक सो योजन से कुछ विशेष न्यून परिक्षेप से होता है । कहने का વને પ્રાપ્ત કરીને એ સૌરવના અર્થાત્ નવા સંવત્સરના પહેલાં અહેારાત્રમાં સર્વાભ્ય તર મંડળની પછીના ખીજા મંડળને પ્રાપ્ત કરી એટલે કે એ બીજા મંડળમાં જઈને ગતિ मुरे छे अर्थात् त्यां महाशत्र पर्यन्त प्रभाणु उरे छे. (ता जया णं सूरिए अभिंतराणंतरं मंडल व संकमित्ता चारं चरइ, तया णं सा मंडलंबया अडतालीस एगट्ठिभागे जोयणस्स बाहल्लेणं वणव जोयणसहस्साई छन् पणताले जोयणसए पणतीसं च एगट्टिभागे जोयणस्स आयामविक्खंभेणं तिष्णि जोयणसहस्साई पण्णरसं च सहस्साई एगं च उत्तरं जोयणसयं किंचि विसेसूणं परिक्खेवेणं) न्यारे सूर्य माल्यंतर भांडणमा उपसभा उरीने गति पुरे छे. ત્યારે તે મંડળપદ એક ચેાજનના એકસઠયા અડતાલીસ ભાગ માહુલ્યથી અને નવ્વાણુ હજાર છસે ચાપન યાજન તથા એક યેાજનના એકસઠિયા પાંત્રીસ ભાગે આયામ વિષ્કભી તથા ત્રણ લાખ પદર હજાર એકસો યાજનથી કંઇક વધારે પરિક્ષેપથી થાય છે, શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર : ૧
SR No.006351
Book TitleAgam 16 Upang 05 Surya Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1981
Total Pages1076
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_suryapragnapti
File Size74 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy