SearchBrowseAboutContactDonate
Page Preview
Page 228
Loading...
Download File
Download File
Page Text
________________ २१६ सूर्यप्रज्ञप्तिसूत्रे काष्ठाप्राप्तः उत्कर्षकोऽष्टादश मुहूतौ दिवसो भवति, जघाया द्वादशमुहर्ता रात्रि भवति । तत्र-तादृश व्यासप्रमाणे जम्बूद्वीपक्षेत्रे खलु-इति निश्चितम् , उत्तमकाष्ठा प्राप्तः-अत्यधिक दूरगतत्वात्परमाधिकक्षेत्रगतः उत्कर्षक:-सर्वाधिकः अष्टादशमुहर्त्तः-अष्टादशमुहूर्त्तप्रमाणःषत्रिंशद्घटिका तुल्यो दिवसो भवति, जघन्या-एरमाल्पा, द्वादशमुहूर्ता-द्वादशमुहूर्तप्रमाणा-चतुर्विंशतिघटिका तुल्या (घटिद्वयं मुहर्त इत्युक्तत्वात्) रात्रि भवति, रात्रिदिवसयोर्मेलनेन अहोरात्रमानं तु सर्वत्र पष्टिपटिकातुल्यमेव । 'से णिवखममाणे सूरिए णवं संवच्छरं अयमाणे पढमंसि अहोरत्तंसि अभितराणंतरं मंडलं उपसंक मित्ता चारं चरइ' स निष्क्रामन् सूर्यः नवं संवत्सरमाददानः प्रथमेऽहोरात्रे अभ्यन्तरानन्तरं मण्डलमुएसंक्रम्य चारं चरति । सः दृश्यमानः सूर्यः निष्क्रामन्-सर्वाभ्यन्तरान्मण्डलानिष्क्रामन्-बहिणच्छन् नवंनूतनं सम्वत्सरं-सौरवर्षमाददानः-समुपभुज्यमानः प्रथमेऽहोरात्रे-नवस्य सम्वत्सरस्य प्रथमेभवइ' तब परम प्रकर्ष प्राप्त उत्कर्षक अठारह मुहूर्त का दिवस होता है तथा जघन्या बारह मुहूर्त की रात्री होती है, अर्थात् इस प्रकार के व्यास प्रमाणवाले जम्बूछीप क्षेत्र में उत्तमकाष्ठा प्राप्त माने परम अधिकक्षेत्र गत होने से उत्कर्षक माने सर्वाधिक अठारह मुहूर्त प्रमाणवाला छत्तीस घटिका तुल्य दिवस होता है तथा जघन्या परम अल्प बारह मुहर्त प्रमाणवाली चोवीस घडि तुल्य रात्री होती है (दो घटिका का एक मुहर्त होने से) रात्रि दिवस का मेल करने से अहोरात्रि का मान सर्वत्र साठ घडि तुल्य ही है। (से णिक्खममाणे सूरिए णवं संवच्छरं अयमाणे पढमंसि अहोरसि अभितराणंतरं मंडलं उवसंकमित्ता चारं चरइ) वह निष्क्रमण करता हुवा सूर्य नये संवत्सर को प्राप्त करके प्रथम अहोरात्र में अभ्यन्तरानन्तर मंडल में उपसंक्रमण करके गति करता है। अर्थात् वह दृश्यमान सूर्य सर्वाभ्यन्तर मंडल से निष्क्रमण करके माने वहां से बाहर निकल करके नया सौरवर्ष को प्राप्त પ્રકર્ષ પ્રાપ્ત ઉત્કર્ષક અઢાર મુહૂર્તને દિવસ થાય છે તથા જઘન્યા બાર મુહૂર્તની રાત્રી હોય છે. અર્થાત્ આ પ્રકારના વ્યાસ પ્રમાણવાળા જ બુદ્ધીષ ક્ષેત્રમાં ઉત્તમકાષ્ઠા પ્રાપ્ત અર્થાત્ પરમ અધિક ક્ષેત્રગત હોવાથી ઉત્કર્ષ એટલે કે સર્વાધિક અઢાર મુહૂર્ત પ્રમાણે વાળ છત્રીસ ઘડિ બરાબર દિવસ હોય છે, તથા જઘન્યા પર નાની બાર મુહૂર્ત પ્રમાણ વાળી ચોવીસ ઘડિ બબરની રાત્રી હોય છે. (બે ઘડિનું એક મુહૂર્ત હોવાથી) રાતા દિવસને મેળ કરવામાં અહોરાત્રિનું માન બધે જ સાઠ ઘડિ બરાબર જ થાય છે. (से णिक्खममाणे सूरिए णवं संवच्छरं अयमाणे पढगंसि अहोर तंसि अभिंतराणंतरं मंडलं उबसंकमित्ता चारं चरइ) ते नियम ४२ते। सूर्य न संवत्सरने प्राप्त शन. પ્રથમ અહીનત્રમાં અભ્યત્તરાખંતર મંડળમાં ઉપસકમણ કરીને ગતિ કરે છે. અર્થાત્ એ દશ્યમાન સૂર્ય સર્વાયતરમંડળમાંથી નિષ્ક્રમણ કરીને અર્થાત્ ત્યાંથી નીકળીને નવા સૌર શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્રઃ ૧
SR No.006351
Book TitleAgam 16 Upang 05 Surya Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1981
Total Pages1076
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_suryapragnapti
File Size74 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy