SearchBrowseAboutContactDonate
Page Preview
Page 226
Loading...
Download File
Download File
Page Text
________________ सूर्यप्रशतिसूत्रे २१४ संक्रम्य - तन्मण्डलं गत्वा यदा चारं चरति - तन्मण्डले भ्रमति, तदा तस्मिन् समये खलु - इति निश्चयेन तानि सर्वाण्यपि - मण्डलपदानि - सूर्यमण्डलपदानि - - सूर्यमण्डलस्थानानि अष्टाचत्वारिंशत मेकटिभागा योजनस्य - योजनस्यैकपष्टिभागाना मष्टाचत्वारिंशद् भागाः - योजनपरिमाणतो बाल्येन - पिण्डेन - वृध्या नवनवति योजनसहस्राणि षट्चत्वारिंशतानि योजनशतानि चत्वारिंशदधिकानि षड़योजनशतानि - ६४० योजनानि, समाहारेण ९९६४० योजनपरिमाण विष्कम्भेण - आयामविष्कम्भाभ्यां दैर्घ्यविस्ताराभ्यां त्रीणि योजनशतसहस्राणि पञ्चदशसहस्राणि एकोननवतियोजनानि - ३१५०८९ योजनानि किञ्चिद्विशेषतः - किञ्चिन्न्यूनाधिकप्रमाणतः परिक्षेपतः - परिधिरूपतः प्रज्ञप्तानि - कथितानि ? तथाहि - एकतोऽपि सर्वाभ्यन्तरमण्डलमशीत्यधिकं योजनशतम् - १८० योजनतुल्यमन्यत - वापि अशीत्यधिकं योजनशतं जम्बूद्वीपमवगाद्य स्थितम् तेनाशीत्यधिकं योजनशतं यदिद्वाभ्यां गुण्यते तदा जातानि त्रीणि शतानि षष्ट्यधिकानि - ३६०, १८०x२=३६० । एतानि यदि जम्बूद्वीप विष्कम्भपरिमाणात् लक्षयोजनाद्विशोध्यन्ते ततो यथोक्तमायाममंडल में उपसंक्रमण करके माने उस मंडल में जा करके जब उस मंडल में भ्रमण करता है तब उस समय सभी सूर्य मंडलपद माने सूर्यमंडल स्थान एक योजन का इकसठिया अडतालीस भाग-योजन के परिमाण से बाहल्य माने पिंडरूप से तथा नन्नाणु हजार छसो चालीस ९९६४० योजन परिमाण fasaम्भ से माने आयामविष्कम्भ से अर्थात् दैर्ध्य विस्तार से होता है तथा तीन लाख पंद्रह हजार नवासी योजन- ३१५०८९ से कुछ विशेषाधिक प्रमाणवाला था किञ्चित् न्यूनाधिक प्रमाण परिक्षेप से माने परिधिरूप से कहा है । जैसे कि एक तरफ सर्वाभ्यन्तर मंडल एक सो अस्सी योजन १८० तुल्य एवं दूसरी ओर भी १८० एक सो अस्सी योजन प्रमाण जम्बूद्वीप की अवगाहना करके स्थित है, अतः एक सो अस्सी योजन को यदि दो से गुणा किया जावे तब तीन सो साठ होते है जो इस प्रकार १८०+२=३६० । ળમાંથી ઉપસંક્રમણુ કરીને અર્થાત્ એ મંડળમાં જઈને જ્યારે એ મંડળમાં ભ્રમણ કરે છે ત્યારે બધા સૂર્ય મંડળપદો એટલે કે સૂર્ય મંડળ સ્થાનેા એક ચેાજનના એકસઠયા અડતાલીસ ભાગ ૬ ચૈાજનના પરિમાણુથી બાહુલ્ય અર્થાત્ પિડ રૂપે તથા નવ્વાણુ હજાર છસેા ચાલીસ ૯૬૪૦ ચેાજન પરિમાણુ વિષ્ણુભથી એટલે કે લખાઈ પહેાળાઈથી થાય છે. તથા ત્રણ લાખ પંદર હજાર નેવાસી ૩૧૫૦૮૯ ચેાજનથી કંઇક વિશેષાધિક પ્રમાણવાળા અથવા કંઇક ન્યૂનાધિક પ્રમાણવાળા પરિક્ષેપથી કહેલ છે. જેમકે-એક તરફ સર્વાંભ્યન્તરમ'ડળ એકસેસ એંસી યેાજન ૧૮૦ તુલ્ય અને બીજી તરફ ૧૮૦ ચેાજનપ્રમાણુ જ ખૂદ્બીપની અવગાહના છે. અતઃ એકસે એસી ચેાજનને એથી ગુણવામાં આવે તે ત્રણસે સાઠ થાય છે. જે આ પ્રમાણે ૧૮૦+૨=૩૬૦ આટલું પ્રામણુ જ બૂઢીપના એક લાખ શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર : ૧
SR No.006351
Book TitleAgam 16 Upang 05 Surya Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1981
Total Pages1076
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_suryapragnapti
File Size74 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy