SearchBrowseAboutContactDonate
Page Preview
Page 225
Loading...
Download File
Download File
Page Text
________________ सूर्यक्षप्तिप्रकाशिका टीका सू० २० प्रथमप्राभृते अष्टम प्राभृतप्राभृतम् २१३ जम्बुद्वीपः सर्वद्वीपसमुद्राणां परिक्षेपेग तिष्ठतीति मनसि ध्यावा अन्यत् ध्येयमिति-'ता जया णं सूरिए सव्वभंतरं मंडलं उपसंकमित्ता चारं चरइ तया णं सा मंडल या अडतालीसं एगद्विभागे जोयणस्स बाहल्लेणं णवणउइ जोयणसहस्साई छच्च चत्ताले जोयणसए आयामविक्खंभेणं तिण्णि य जोयणसयसहस्साई पण्णरसजोयणसहस्साई एगणणउतिजोयणाई किंचिविसेसाहिए परिक्खेवेणं' तत्र यदा खलु सूर्यः सर्वाभ्यन्तरं मण्डलमुपसंक्रम्य चारं चरति तदा खलु तानि मण्डलपदानि अष्टाचत्वारिंशतमेकपष्टिभागा योजनस्य बाहल्येन नवनवति योजनसहस्राणि षट् चत्वारिंशतानि योजनशतानि आयामविष्कम्भाभ्यां त्रीणि योजनशतसहस्राणि पश्चदश योजनसहस्राणि एकोननवतियोजनानि किश्चिद् विशेषाधिकानि परिक्षेपेण प्रज्ञप्तानि । तत्र-सर्वद्वीपसमुद्रे परिक्षेपेण वर्तमाने जम्बूद्वीपे यदा-यस्मिन् समये खलु-इति निश्चितरूपेण सूर्यः चतुरशीत्यधिकशतमण्डलेषु सर्वाभ्यन्तरं मण्डलमुपपस्थ सामने ही दृश्यमान जंबुद्धीप है, जो यह जंबूद्वीप सर्व द्वीप एवं समुद्रो में सविशेषपने से रहता है इस प्रकार मन से विचार करके दूसरा विचार करे 'ता जया णं सरिए सव्वभंतरं मंडलं उवसंकमित्ता चारं चरइ तया णं सा मंडलवया अडतालीसं एगहिभागे जोयणस्स बाहल्लेणं णव णउइ जोयणसहस्साई छच्च चत्ताले जोयणसए आयामविखंभेणं तिणि जोयणसयसहस्साइं पण्णरस जोयणसहस्साई एगूणणउतिजोयणाई किंचि विसेसाहिए परिक्वेनेणं' जब सूर्य सर्वाभ्यन्तर मंडल में उपसंक्रमण करके गति करता है तब वे सभी मंडलपद एक योजन का इकसठिया अडतालीस भाग बाहल्य से तथा नन्नाणु हजार एवं छसो चालीस योजन आयामविष्कम्भ से एवं तीन लाख पंद्रह हजार नवासी योजन से कुछ विशेषाधिक परिक्षेप से कहा है। कहने का भाव यह है कि सब दीप एवं समुद्र के परिक्षेप रूप से वर्तमान जम्बूद्वीप में जब सूर्य एक सो चौरासी मंडलों में सर्वाभ्यन्तर જંબુદ્વીપ છે. તે આ જંબુદ્વીપ બધા જ દ્વીપ અને સમુદ્રોમાં સવિશેષતાથી રિત છે. मा शत भनमा पिया२ रीने पछी भान विया२ ४२१. (ता जया णं सूरिए सव्वभंतरं मंडलं उवसंकमित्ता चारं चरइ तया गं सा मंडलपया अडतालीसं एगट्ठिभागे जोयणस्स बाहलेणं णवणउद जोयणसहस्साई छच्च चत्ताले जोयणसए आयामविक्खंभेणं तिण्णि जोयणसयसहस्साइं पण्णरस जोयणसहस्साई एगुणणउतिजोयणाई किंचि विसेसाहिया परिक्खेवेणं) न्यारे सूर्य सत्य त२ममा उपसभा प्रशने गति ४२ छे. त्यारे से બધા મંડળપદે એક જનને એકસઠિયા અડતાલીસ ભાગ બાહુલ્યથી તથા નવ્વાણું હજાર છસે ચાળીસ ચેજન આયામવિઝંભથી અને ત્રણ લાખ પંદર હજાર નેવાસી યેજનથી કંઈક વિશેષાધિક પરિક્ષેપથી કહેલ છે. કહેવાને ભાવ એ છે કે–બધા દ્વીપ અને સમુદ્રોના પરિક્ષેપ રૂપથી રહેલ જંબુદ્વીપમાં જ્યારે સૂર્ય એક ચોર્યાશી મંડળમાં સત્યંતર મંડ શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર: ૧
SR No.006351
Book TitleAgam 16 Upang 05 Surya Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1981
Total Pages1076
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_suryapragnapti
File Size74 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy