SearchBrowseAboutContactDonate
Page Preview
Page 223
Loading...
Download File
Download File
Page Text
________________ सूर्यज्ञप्तिप्रकाशिका टीका सू० १८ प्रथमप्राभृते षष्ठं प्राभृतप्राभृतम् २११ रागो गुणेश्वरः सर्वेश्वरः सर्वज्ञो यथा-'वयं पुग एवं वयामो' वयं पुनरेवं वदामः ॥ यथार्थसिद्धान्तवतारो वयं पुनः-सर्वेभ्यः पृथक् एवं-वक्ष्यमाणवरूपं स्वमतं यथार्थसिद्धान्तरूपं वदामः कथयामः, तयथा-'ता समावि मंडलाया अडतालीसं एगठिमागे जोयणस्स बाहल्लेणं अणियता आयामविखंभेगं परिक्खेवेणं आहिताति वएजा' तावत् सर्वाण्यपि मण्डलपदानि अष्टाचत्वारिंशतम् एकपष्टिभागा योजनस्य बाहल्येन अनियतानि आयामविष्कम्भाभ्यां परिक्षेपतः आख्यातानि इति वदेत् ॥ भो तीर्थान्तरीयाः श्रूयतां तावत् यथार्थ मन्मतम्-सर्वाग्यपि मण्डलपदानि-सूर्यमण्डलपदानि-सूर्यमण्डलस्थानानि योजनबाहल्येनपिण्डेन-योजनवृद्धया अष्टाचत्वारिंशतम् एकवष्टिभागा योजनस्य-योजनस्यैकषष्टिभागेषु ४८ भागाः । एततुल्यमायामविष्कम्भाभ्यां परिक्षेपेण-आयामविष्कम्भपरिक्षेपैः पुनरनिपरिरय परिमाण में भो भिन्नत्व होने से ये मिथ्यात्व प्रतिपादक हैं। अब भगवान् अपने मत का प्रतिपादन करते हुवे कहते हैं-(वयं पुण एवं वयामो) में यथार्थ सिद्धांत के विषय में इस प्रकार से सब से भिन्न वक्ष्यमाण प्रकार से हमारा सिद्धांत का प्रतिपादन करता हूं जो इस प्रकार से हैं 'ता सम्वा वि मंडलवया अडतालोसं एगढिमागे जोयणस्स बाहललेणं अणियता आयामविखंभेगं परिक्खेवेग आहिताति वएजा' ये सभी मंडल पद एक योजन का इकसठिया अडतालीस भाग बाहल्य से अनियतरूप से माने अनिश्चित रूप से आयामविक्रम एवं परिक्षेप से होता है ऐसा कहें, कहने का अभिप्राय यह है कि भगवान् अपने सिद्वांत को प्रगट करते हो कहते हैं कि-हे तीर्यान्तरीयो तुम लोग यथार्थ स्वरूपवाला मेरा सिद्वांत को सुनो सभी सूर्यमंडल पद यानी सूर्यमंडलस्थान बाहल्य से अर्थात् मोटाई से एक योजन का इकसठिया अडतालीस भाग इतना आयाम विष्कम्भ વાળા છે. તેથી તે મિથ્યાત્વના જ પ્રતિપાદક છે. वे पान पाताना मतनु निशन ४२i ४ छ-(वयं पुण एवं वधामो) हुत। યથાર્થ સિદ્ધાંતના સંબંધના આ પ્રમાણે તે બધાથી જુદી રીતે આ વક્ષમાણ પ્રકારથી મારા સિદ્ધાંતનું પ્રતિપાદન કરૂં છું જે આ પ્રમાણે છે (ता सम्रा वि मंडलाया अडतालीसं एगद्विभागे जोयणास बाहल्लेणं अणियता आयामविक्खंभेणं परिक्षेवेणं आहिताति वएज्जा) मा मा भ314:ो से योजना એકસઠિયા અડતાલીસ ભાગ બાહલ્યથી અનિયતપણુથી અર્થાત્ અનિશ્ચિતપણાથી આયામવિષંભ અને પરિક્ષેપથી કહેલા છે. તેમ કહેવું કહેવાને ભાવ એ છે કે-ભગવાન્ પિતાના સિદ્ધાંતને પ્રગટ કરતા કહે છે કે-હે તીર્થાન્તરીયે યથાર્થ સ્વરૂપવાળા મારા સિદ્ધાંતને તમે સાંભળો. બધા સૂર્ય મંડલ પદ એટલે કે સૂર્યમંડળ સ્થાને એક એજનના એકસડિયા અડતાલીસ ભાગ બાહથથી ૬ એટલા આયામવિભ અને પરિક્ષેપથી અનિયત પ્રકારના શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર : ૧
SR No.006351
Book TitleAgam 16 Upang 05 Surya Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1981
Total Pages1076
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_suryapragnapti
File Size74 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy