SearchBrowseAboutContactDonate
Page Preview
Page 221
Loading...
Download File
Download File
Page Text
________________ सूर्यज्ञप्तिप्रकाशिका टीका सू० २० प्रथमप्राभृते अष्टमं प्राभृतप्राभृतम् __ २०९ योजनसहस्रम् एकं च पञ्चत्रिंशत योजनशतम् आयामविष्कम्भाभ्यां त्रीणि योजनसहस्राणि चत्वारि पञ्चोत्तराणि योजनशतानि परिक्षेपतः प्रज्ञप्तानि ॥ प्रथम द्वितीययोर्मतं श्रुत्वा तृतीया स्तीर्थान्तरीयाः कथयन्ति-भवतो ढूयोरपि मते विष्कम्भमानमेवासमीचीनं येन परिरयपरिमाणमशुद्ध मतः शुद्धं मन्मतं तावत् श्रूयताम्-सर्वाण्यपि मण्डलपदानि-सूर्यमण्डलपदानि-सूर्यमण्डलस्थानानि योजनबाहल्येन-योजनवृद्धया एकं योजनसहस्रम् एकं च पञ्चत्रिंशतं योजनशतं-पश्चत्रिंशदधिकं योजनशतम्-११३५ एतत्तुल्यमायामविष्कम्भाभ्यांदैर्ध्यविस्ताराभ्यां त्रीणि योजनसहस्राणि चत्वारि पश्चोत्तराणि योजनशतानि--पञ्चोत्तराणि चत्वारि योजनशतानि-३४०५ योजनानि परिक्षेपतः-परिधिप्रमाणतः प्रज्ञप्तानि, तथाहिएकस्य योजनसहस्रस्य त्रीणि योजनसहस्राणि, शतस्य त्रिगुणानि त्रीणि शतानि, पञ्चत्रिंशत स्त्रिगुणं पञ्चोत्तरं शतमिति विष्कम्भमानात् परिपूर्ण त्रिगुणतुल्यं परिरयपरिमाणं भवतिपंचुत्तरे जोयणसए परिक्खेवेणं पण्णत्ता' एक योजन बाहल्य से एक हजार योजन एवं एक सो पैंतीस योजन आयामविष्कम्भ से तीन हजार योजन एवं चारसो पांच योजन परिक्षेप से कहा है, अर्थात् प्रथम दूसरे का मन को सुन कर के तीसरा तीर्थान्तरीय स्व सिद्धांत को प्रगट करता हुवा कहता है कि आप दोनों का विष्कम्भमान सम्यग नहीं है तथा परिरय का परिमाण भी अशुद्ध होता है अतः मेरा मत ही सम्यग् प्रकार का होने से आपलोग इस को सुनिये-सभी सूर्य मंडलस्थान योजन की बाहल्यता माने पृद्धि से एक हजार एकसो पैंतीस योजन ११३५ इतना आयामविष्कम्भ से माने दैर्घ्य विस्तार से कहा है तथा तीन हजार चारसो पांच ३४०५ योजन का परिक्षेप माने परिधि का प्रमाण होता है । जैसे कि एक हजार योजन का तीन हजार सौका तीन गुना सो माने तोनसो पैंतीस का तिगुना एकसो पांच इस प्रकार विष्कम्भमान से परिपूर्ण तिन गुणा परिरथ का परिमाण होता है जैसे पण्णत्ते) २४ योनि मास्यथा ये 1२ पात्रीस यो मायाभविष्मया ત્રણ હજાર ચારસો પાંચ જન પરિક્ષેપથી કહેલ છે, અર્થાત્ પહેલા અને બીજા પરમત વાદીના મતો રાંભળીને ત્રીજો તીર્થાન્તરીય પિતાના સિદ્ધાંતને પ્રગટ કરતો થકો કહેવા લાગ્યા કે તમે બન્નેના કહેવા પ્રમાણે વિષ્ક્રભનું પરિમ ણ બરોબર નથી અને પરિધિનું માપ પણ અશુદ્ધ છે, તેથી મારે મત તમે સાંભળે બધા સૂર્ય મંડળ સ્થાનો જનની બાહલ્યતા અર્થાત્ વૃદ્ધિથી એક હજાર એકસો પાંત્રીસ જન ૧૧૩૫ આટલા પરિમાણના આયામ વિષંભ અર્થાત્ લંબાઈ પહોળાઈ વાળા કહેલ છે, તથા ૩૪૦૫ ત્રણ હજાર ચારસો પાંચ જન પરિક્ષેપ અર્થાત્ પરિધિનું પ્રમાણ થાય છે. જેમકે-એક હજાર એજનના ત્રણ હજાર અને સોના ત્રણ ગણુ ત્રણ અને પાંત્રીસના ત્રણગણું એક પાંત્રીસ આ રીતના વિષ્ઠભમાનથી પુરૂં ત્રણ ગણુ પરિધિનું પરિમાણ થાય છે. જેમકે ૧૧૩૫+૪=૩૬૦૫ શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર: ૧
SR No.006351
Book TitleAgam 16 Upang 05 Surya Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1981
Total Pages1076
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_suryapragnapti
File Size74 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy