SearchBrowseAboutContactDonate
Page Preview
Page 220
Loading...
Download File
Download File
Page Text
________________ २०८ सूर्यप्रज्ञप्तिसूत्रे पूर्ण त्रिगुणमेव, यथात्र विष्कम्भमानम्-११३४ तथा परिरयपरिमाणं-परिधिमानम्-३४०२। इदं ११३४+३-३४०२ त्रिगुणव्याससमं परिधिपरिमाणं जातम् । यथात्र सहस्रस्य त्रीणि सहस्राणि, शतस्य त्रीणि शतानि चतुस्त्रिंशतो धुत्तरं शतमिति द्वितीयस्य डिण्डिमघोषः। 'एगे एवमाहंसु" एके एवमाहुः २। एके-द्वितीयाः एवं-पूर्वोक्तस्वरूपं-विष्कम्भमानात् परिरयपरिमाणं परिपूर्ण त्रिगुणतुल्यमेवेति स्वरूपं स्वमतमाहुः कथयन्ति । 'एगे पुण एक माहंसु३' एके पुनरेवमाहुः ३॥ एके-तृतीया स्तीर्थान्तरीयाः पुनः प्रथम द्वितीययो मतं श्रुत्वा एवम्-अनन्तरोच्यमानस्वरूपं स्वमतमाहुः कथयन्ति । तद्यथा-'ता जोयणं बाहल्लेणं एगं जोयणसहस्सं एगं च पणतीसं जोयणसयं आयामविक्खंभेणं तिण्णि जोयणसहस्साई चत्तारि पंचुत्तरे जोयणसए परिक्खेवेणं पण्णत्ता' तावत योजनबाहल्येन एक परिमाण परिपूर्ण तीन गुना होता है । यहां पर विष्कंभमान-११३४ ग्यारह सो चोतीस योजन तथा परिरय माने परिधि का परिमाण ३४०२त्रण हजार चार सो दो यह ११३४+३=३४०२ तिन गुणा व्यास तुल्य परिधि का परिमाण होता है। यहां पर हजार का तीन हजार सौ का तीन सो इस प्रकार तीन हजार चार सो दो होता है । यह दूसरे परतिर्थिक की घोषणा कही है 'एगे एवमाहंसु' २ दूसरे मतवादी का यह पूर्वोक्त स्वरूप विष्कम्भमान से परिरय माने परिधि का परिमाण परिपूर्ण तिन गुणा समान स्वरूपवाला अपना मत कहते हैं ।२। 'एगे पुण एवमासु' ३ कोई एक तीसरा अन्य मतावलम्बी प्रथम एवं दूसरे का मत को सुन करके निम्न प्रकार से अपने सिद्धांत का प्रतिपादन करता हुवा कहता है जैसे कि 'ता जोयणं बाहल्लेणं एग जोयणसहस्सं एग च पणतीसं जोयणसयं आयामविक्खंभेणं तिन्नि जोयणसहस्साई चत्तारि પૂરેપૂરૂં ત્રણ ગણું થાય છે અહીયાં વિષ્કાન=૧૧૩૪ અગીયારસો ત્રીસ જનનું તથા પરિશ્ય અર્થાત્ પરિધિનું પરિમાણ ૩૪૦૨ ત્રણ હજાર ચારસો બે થાય છે આ ૧૧૩૪૪ ૩=૩૪૦૨ આ રીતે ત્રણગણ વ્યાસ બરાબર પરિધિનું પરિમાણ થાય છે. અહીંયાં હજારના ત્રણ હજાર અને તેના ત્રણસો આ રીતે ત્રણ હજાર ચાર બે થઈ જાય છે. આ પ્રમાણે भील ५२तीथिनी घोष।। ४हेस छ, (एगे एवमाहंस) मीन मन्यतथिमा पूर्वात સ્વરૂપથી વિષ્કભના માનથી પરિધિનું માન પૂરેપૂરૂં ત્રણગણું થાય છે તેમ બીજા વાદીને મત છે. રા (एगे पुण एपमासु) से श्री मारना सन्य मतवाही पता भने मीan તીથિકોના મતોને સાંભળીને આ નીચે જણાવવામાં આવેલ પ્રકારથી પોતાના સિદ્ધાંતનું प्रतिपादन ४२०i nायो (ता जोगणं बाहल्लेणं एग जोयणसहस्सं एगं च पणतीसं जोयणसयं आयामविक्खंभेणं तिन्नि जोयणसहस्साई चत्तारि पंचुत्तरे जोयणसए परिक्खेवे णं શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર: ૧
SR No.006351
Book TitleAgam 16 Upang 05 Surya Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1981
Total Pages1076
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_suryapragnapti
File Size74 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy