SearchBrowseAboutContactDonate
Page Preview
Page 216
Loading...
Download File
Download File
Page Text
________________ २०४ सूर्यप्रज्ञप्तिसूत्रे इमाः-वक्ष्यमाणप्रकारा स्तिस्रः-त्रिप्रकाराः प्रतिपत्तयः-परमतरूपा विचारभेदाः प्रज्ञप्ता:कथिताः । तद्यथा-'तत्थ णं एगे एवमाहंमु' तत्र एके एवमाहुः १, तत्र-तेषां-त्रयाणां मध्ये एके प्रथमास्तीर्थान्तरीयाः एवं-वक्ष्माणप्रकारं स्वमतमाहुः-कथयन्ति, स्वमतमुपन्यस्यति यथा-'ता सव्वा वि णं मंडलवया जोयणं बाहल्लेणं एगं जोयणसहस्सं एगं च तेत्तीसं जोयणसयं आयामविक्खं भेणं तिणि जोयणसहस्साई तिण्णि य णवणउए जोयणसए परिक्खेवेणं पण्णत्ते' तानि सर्वाण्यपि मण्डलपदानि योजनबाहल्येन एकं योजनसहस्रम् एकं च त्रयस्त्रिंशद्' योजनशतम् आयामविष्कम्भाभ्यां त्रीणि योजनसहस्राणि त्रीणि च नवनवति योजनशतानि परिक्षेपेण प्रज्ञप्तानि । तानि सर्वाण्यपि मण्डलपदानि-सूर्यमण्डलस्थानानि के बाहल्यादि विचार के विषय में ये वक्ष्यमाण प्रकार की तीन प्रकार की प्रतिपत्ति माने परमतरूप विचार भेद कहे गये हैं। वे इस प्रकार से हैं-'तत्थ णं एगे एवमासु' १ उन तीन प्रकार के परमतवादियों में कोई एक प्रथम मतावलम्बी इस प्रकार से अपने मत के विषय में कहते हैं जैसे कि-'ता सव्वा विणं मंडलवया जोयणं बाहल्लेणं एगं जोयणसहस्सं एगं च तेत्तीसं जोयणसयं आयामविक्खंभेणं तिन्नि जोयणसहस्साई तिण्णिय णव णउए जोयणसए परिक्खेवेणं पण्णत्ते' वे सभी मण्डल पद प्रत्येक बाहल्य से एक योजन तथा एक हजार योजन अधिक एक सो तेतीस, १३३ योजन आयामविष्कंभ से तथा तीन हजार तीन सो नन्नाणु योजन परिक्षेप से कहा है । कहने का भाव यह है कि वे सभी सूर्य मंडल स्थान प्रत्येक मंडल बाहल्य से एक हजार योजन तथा १३३ एक सो तेतीस योजन आयामविष्कंभ से माने दैर्घ्य विस्तार से तथा तोन हजार तीन सो नन्नाणु योजन ३३९९ परिक्षेप से माने परिधि से कहा है। यहां उन तीर्थान्तरीयों के इस प्रकार के मंडल के आयामविष्कम्भ का સંબંધમાં વયમાણ પ્રકારની ત્રણ પ્રતિપત્તિ અર્થાત્ પરમત રૂપ વિચાર ભેદ કહેલ છે. तमा प्रमाणे छ-(तत्थ एगे एवमाहेसु) से ना ५२भतवाडीयोभा मे પહેલે પરમતવાદી આ નીચે જણાવવામાં આવેલ પ્રકારથી પિતાના મતના સંબંધમાં थन ३२ छ. भ 3-(ता सव्वा वि णं मंडलवया जोयणं बाहल्लेणं एगं जोयणसहस्सं एवं च तेत्तीसं जोयणसयं आयामविक्खंभेणं तिन्नि जोयणसहस्साई तिन्नि य णवण उए जोयणसए परिक्खेवेणं पण्णत्ते) से तमाम म५हो पायथा ये योन तथा से हार એક તેત્રીસ જન આયામવિખંભથી તથા ત્રણ હજાર ત્રણસો નવ્વાણું પેજન પરિપથી કહેલ છે, કહેવાનો ભાવ એ છે કે બધા જ સૂર્યમંડળ સ્થાનો એક એક હજાર એકસો તેત્રીસ પેજન આયામ વિખંભથી એટલે કે દીર્ઘપણાથી ત્રણ હજાર ત્રણસે નવાણુ ૩૩૯૯ જન પરિધિવાળા કહેલ છે. એ તીર્થાન્તરીયના આચાર્યોના શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર: ૧
SR No.006351
Book TitleAgam 16 Upang 05 Surya Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1981
Total Pages1076
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_suryapragnapti
File Size74 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy