SearchBrowseAboutContactDonate
Page Preview
Page 214
Loading...
Download File
Download File
Page Text
________________ २०२ सूर्यप्रज्ञप्तिसूत्रे जघन्या द्वादशमुहर्ता रात्रि भवति, एष खलु द्वितीयस्य षण्मासस्य पर्यवसानः, एष खलु आदित्यः सम्वत्सरः, एष खलु आदित्यस्य सम्बत्सरस्य पर्यवसानः, तानि सर्वाण्यपि मण्डलपदानि अष्टाचत्वारिंशत मेकषष्टिभागा योजनस्य बाहल्येन, सर्वाण्यपि खलु मण्डलान्तराणि द्वाभ्यां योजनाभ्यां विष्कम्भेण, एष खलु अध्वा व्यशीतिशतप्रत्युत्पत्र, पञ्चदशोत्तराणि योजनशतानि आख्यातानीति वदेत्, ततोऽभ्यन्तरान्मण्डलपदाद्' बाह्य मण्डलपद बाह्यान्मण्डलाढा अभ्यन्तरं मण्डलपदम् एष खलु अध्वा कियान् आख्यात इति वदेत् ततः पञ्चदशोत्तराणि योजनशतानि आख्यातानीतिवदेत् । अभ्यन्तरान्मण्डलपदादु बाह्य मण्डलपदं बाद्यान्मण्डलपदाद् अभ्यन्तरं मण्डलपदम्, एष खलु अध्वा कियान् आख्यात इति वदेत् । ततः पञ्चदशोत्तराणि योजनशतानि अष्टाचत्वारिंशच्चएकषष्टिभागा योजनस्य आख्यान इति वदेत् । ततोऽभ्यन्तरान्भण्डलपदात् बाद्यानि मण्डलपदानि, बाह्यान्मण्डलपदा दभ्यन्तराणि मण्डलपदानि, एष खलु अध्वा कियान् आख्यात इति वदेत् । तत्र पञ्चनवत्युत्तराणि योजनशतानि त्रयोदश च एकपष्टिभागा योजनस्य आख्यात इति वदेत् । अभ्यन्तरान्मण्डलपदाद्वाह्य मण्डलपदं बाह्यान्मण्डलपदादभ्यन्तरं मण्डलपदम् , एष खलु अध्वा कियान् आख्यात इति वदेत् । तत्र पञ्चदशोत्तराणि योजनशतानि आख्यातानि इति वदेत् ॥ सू० २०॥ ॥ इति अष्टमं प्राभृतप्राभृतम् ॥ प्रथमं प्राभृतं समाप्तम् ।। टीका-सप्तमं प्राभृतप्राभूतमुक्त्वा साम्प्रतमष्टमं प्रारभ्यते तत्र मण्डलानां विष्कम्भो वक्तव्य इत्यस्य अर्थाधिकारस्य प्रश्नसूत्रमाह-'ता सव्या विणं मंडलवया केवइयं बाहल्लेणं केवइयं आयामविक्खंभेणं केवइयं परिक्खेवेणं आहिताति वएन्जा' तावत् सर्वांग्यपि खलु मण्डलपदानि कियद् बाहल्येन कियदायामविष्कमेण कियत्परिक्षेपेण अख्यातानि इति आठवां प्राभृतप्राभृत प्रारंभ टीकार्थ-सातवां प्राभृतप्राभृत का कथन करके अब आठवां प्राभृत प्राभृत का प्रारंभ करते हैं इस आठवें प्राभृत प्राभृत में 'मण्डलानां विष्कम्भो वक्तव्यः' इस अर्थाधिकार का विचार करने के हेतु से सूत्रकार प्रश्नमत्र कहते हैं 'ता सव्वा वि णं मंडलवया केवइयं बाहल्लेणं केवइयं आयामविवभेणं केवइयं परिक्खेवेणं आहितेति वएजा' हे भगवन् सभी मंडल पद कितना આઠમા પ્રાકૃતપ્રાભૃતનો પ્રારંભ ટીકાર્ય - સાતમાં પ્રાકૃતપ્રાભૃતનું કથન કરીને હવે આઠમું પ્રાભૃતપ્રાભૃત પ્રારંભ ५२यामा भाव छ, सा माम प्रामृतप्रभृतमा (मंडलानां विष्कंभो वक्तव्यः) मा अधि॥२॥ समयमा विया२ ४२१॥ भाटे सूत्र१२ प्रश्नसूत्र ४ छ-(ता सव्वावि णं मंडलवया केवइयं बाहल्लेणं केवइयं आयामविक्खंभेणं केवइपं परिक्खेवेणं आहितेति वएज्जा) लगवन् मा भ31५६ मा माया भने ३८८ मायामपि શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર: ૧
SR No.006351
Book TitleAgam 16 Upang 05 Surya Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1981
Total Pages1076
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_suryapragnapti
File Size74 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy