SearchBrowseAboutContactDonate
Page Preview
Page 191
Loading...
Download File
Download File
Page Text
________________ १७९ सूर्यज्ञप्तिप्रकाशिका टीका सू० १८ प्रथमप्राभृते षष्ट प्राभृतप्राभृतम् क्षेत्र विकम्प्य चारं चरति ॥ 'राईदिए तहेब' रात्रिंदिवं तथैव । रात्रिमानं दिनमानं च तथैवतृतीयमण्डलसञ्चरणसमये यथा पूर्वमुक्तं तथैवात्रापि ज्ञेयम्, न किमपि वैशिष्यमिति ॥ 'एवं खलु एएणोवाएणं पविसमाणे सूरिए तओऽणंतराओ तयाणंतरं च णं मंडलं संकममाणे संकममाणे दो जोयणाई अडतालीसं च एगहिभागे जोयणस्स एगमेगेणं सइंदिएणं विकंपमाणे विकंपमाणे सवभंतरं मंडलं उवसंकमित्ता चारं चरइ' एवं खलु एतेनोपायेन प्रविशन् सूर्यः तस्मादनन्तरात्तस्मादनन्तरं खलु मण्डलं संक्रामन् संक्रामन् द्वे योजने अष्टाचत्वारिंशतं चैकषष्टिभागान् योजनस्य एकैकेन रात्रिन्दिवेन विकम्पयन् विकम्पयन् सर्वाभ्यन्तरं मण्डलमुपसंक्रम्य चारं चरति ॥ एवं खलु-पूर्वोक्तप्रकार तथा साधु यथा खलु एतेनोपायेन-सर्वबाह्यान्मण्डलादन्तराभिमुखं द्वितीय-तृतीयमण्डलसञ्चरणसमये दिनरात्रिव्यवस्था यथोक्ता, विकम्पनक्षेत्रं च यथोक्तं तथैव तृतीयमण्डलादन्तः प्रविशन् सूर्यः तस्माप्रमाण ५ योजन ३५+ योजन इतने प्रमाण वाले क्षेत्र का विकम्पन कर के गति करता है । (राइंदिए तहेव) रात्रिमान एवं दिवस मान तीसरे मंडल के संचरण काल में पहले जितना कहा है उसी प्रकार से यहां पर भी जान लेवें उस से कुछ विशेषाधिक नहीं है। (एवं खलु एएणोवाएणं पविसमाणे सरिए तओऽणंतराओ तयाणंतरं च णं मंडलं संकममाणे संकममाणे दो जोयणाई अडतालीसं च एगहिभागे जोयणस्स एगमेगेणं राइदिएणं विकंपमाणे सव्यभंतर मंडलं उवसंकमित्ता चारं चरइ) इस प्रकार से पूर्व कथित उपाय से प्रवेश करता हुवा सूर्य उस अनन्तर से उस से अनन्तर के मंडल में संक्रमण करता करता दो योजन तथा एक योजन के इकसठिया अडतालोस भाग एक एक रातदिन से विकम्पन कर के सर्वाभ्यन्तरमंडल का उपसंक्रमण कर के गति करता है । कहने का भाव यह है कि-पूर्वोक्त प्रकार से सर्वबाह्यमंडल से अन्दर को ओर दूसरे तीसरे मंडल के संचरण समय में दिवसरात्रि गति ४३ छ. (राइदिए तहेव) रात्रिमान मन हिवसमान श्रीक भाना संयण समय पारस l प्रमाणे १ छे. तेभ सम से तनाथ विशेषाधि नथी. (एवं खल एएणोवाएणं पविसमाणे सूरिए तओऽणंतराओ तयणंतरं च मंडलं संकममाणे संकममाणे दो जोयणाई अडतालीसं च एगदिमागे जोयणस्स एगमेगेणं राइदिएणं विकंपमाणे विकंपमाणे सव्वमंतरं मंडलं उबसंकमित्ता चारं चरइ) २ प्रमाणे पूर्व प्रथित पायथी प्रवेश उरतो સૂર્ય એ અનંતરના મંડળથી તેના પછીના મંડળમાં સંક્રમણ કરતા કરતા બે જન તથા એક જનના એકસડિયા અડતાલીસ ભાગ એક એક રાત્રિ દિવસથી વિકંપન કરીને સભ્યન્તર મંડળનું ઉપસક્રમણ કરીને ગતિ કરે છે. કહેવાનો ભાવ એ છે કે-પૂર્વોક્ત પ્રકારથી સર્વ બાહ્યમંડળથી અંદરની તરફ બીજા કે ત્રીજા મંડળના સંચરણ સમયમાં દિવસરાત્રિની વ્યવસ્થા એટલે દિનમાન જે પ્રમાણે શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર: ૧
SR No.006351
Book TitleAgam 16 Upang 05 Surya Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1981
Total Pages1076
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_suryapragnapti
File Size74 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy