SearchBrowseAboutContactDonate
Page Preview
Page 192
Loading...
Download File
Download File
Page Text
________________ DA सूर्यप्रज्ञप्तिसूत्र तस्मादनन्तरात्-तृतीयाच्चतुर्थ चतुर्थात्पश्चमं पश्चमात् षष्ठमितिक्रमेण तस्मादनन्तरं-तस्माच्च तस्माच्च तदनन्तरं तदनन्तरं मण्डलं संक्रामन् संक्रामन् द्वितीयपण्मासपर्यवसानभूतकालं यावत्-सर्वाभ्यन्तरं मण्डलं यावत्-सर्वबाह्यान्मण्डलात् सर्वाभ्यन्तरं मण्डलं यावद् गच्छति सूर्यस्तावत् प्रतिमण्डले द्वे योजने पूर्णे अष्टाचत्वारिंशतं चैकपष्टिभागान् योजनस्य-२ योजन+४८ योजन एतावन्मानं क्षेत्रम् एकैकेन रात्रिंदिवेन विकम्पयन् विकम्पयन्स्वस्वमण्डलादन्तः प्रविशन् प्रविशन् सर्वाभ्यभ्यन्तरं मंडलमुप्रसंक्रम्य चारं चरति-सर्वाभ्यन्तरमण्डले यावत चार चरो भवति, एकेनापि अहोरात्रेण प्रथमपण्मासपर्यवसानभूतेन कालेन द्वे योजने अष्टाचत्वारिंशतं चैकपष्टिभागान् योजनस्य विकम्पयति, तथैव द्वितीयेनापि अहोरात्रेण द्वितीय षण्मासप्रथमेन चाहोरात्रेण यथाक्रममन्तराभिमुखं प्रविशन् प्रविशन् सर्वमण्डलेषु विकम्पनक्षेत्रं तथैवार्थात् द्वे योजने अष्टाचत्वारिंशतं चैकपष्टिभागान् योजनस्य-२ योजन+४८+ योजन एतावत् प्रमाणं क्षेत्र प्रतिमण्डलेषु विकम्पयन विकम्पयन् सर्वाभ्यन्तरं मण्डलं गच्छति तत्र गत्वा च चारं चरो भवतीत्यर्थः: 'तओ जया णं व्यवस्था माने दिनमान जिस जिस प्रकार से कहा है तथा विकम्पनक्षेत्र जिस प्रकार कहा है उसी प्रकार तीसरे मंडल से अन्दर प्रवेश करता सूर्य उन उन मंडल के अनंतरवें माने तीसरे मंडल से चोथे मंडल में चौथे मंडल से पांचवें मंडल में पांचवें मंडल से छठे मंडल में इस प्रकार के क्रमसे उस मंडल से उसके अनंतरवें मंडल में उसके बाद उससे पीछे का मंडल में संक्रमण करते करते दूसरे छहमास के अन्त के कालमें यावत् सर्वाभ्यन्तर मंडल में यावत् सर्वबाह्य मंडल से सर्वाभ्यन्तर मंडल यावत् सूर्य गमन करता है तब प्रत्येक मंडल में पूरा दो योजन तथा एक योजन का इकसठिया अडतालीस भाग-२ योजन+४८ योजन इतने प्रमाण क्षेत्र का एक एक :रात्रि दिनमें विकम्पन करके माने अपने अपने मंडल से भीतर प्रवेश करता करता सर्वाभ्यन्तर मंडल से उपसंक्रमण करके गति करता है माने सर्वाभ्यन्तर मंडल में गमन करता है, કહ્યું છે. તથા વિકંપન ક્ષેત્ર જે પ્રમાણે કહ્યું છે એ જ પ્રમાણે ત્રીજા મંડળથી અંદર પ્રવેશ કરત સૂર્ય એ એ મંડળેથી પછી પછીના એટલે કે ત્રીજા મંડળથી ચેથા મંડળમાં અને ચોથા મંડળથી પાંચમાં મંડળમાં પાંચમા મંડળથી છઠ્ઠા મંડળમાં આ રીતના કમથી એ મંડળથી તેના પછીના મંડળમાં તે પછી તેના પછીના મંડળમાં સંક્રમણ કરતા કરતા બીજા છ માસની અંતના સમયમાં યાવતું સભ્યન્તર મંડળમાં યાવત્ સર્વબાહ્યમંડળમાંથી સભ્યન્તર મંડળમાં સૂર્ય ગમન કરે છે, ત્યારે દરેક મંડળમાં પૂરા બે જન અને એક જનના એકસઠિયા અડતાલીસ ભાગ=૨ જન અને ૬ જનના આટલા પ્રમાણવાળા ક્ષેત્રને એક એક રાતદિવસમાં વિકપન કરીને એટલે કે-પતપિતાના મંડળમાં પ્રવેશ કરીને સર્વાત્યંતર મંડળમાં ઉપસંક્રમણ કરીને ગતિ કરે છે. એટલે કે સર્વાત્યંતર મંડળમાં શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર: ૧
SR No.006351
Book TitleAgam 16 Upang 05 Surya Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1981
Total Pages1076
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_suryapragnapti
File Size74 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy