SearchBrowseAboutContactDonate
Page Preview
Page 190
Loading...
Download File
Download File
Page Text
________________ ૨૭૮ सूर्यप्रज्ञप्तिसूत्रे चरइ' ततः यदा खलु सूर्यः बाह्यात् तृतीयं मण्डलमुपसंक्रम्य चारं चरति तदा खलु सूर्यः बाह्यात् तृतीयं मण्डलमुपसंकम्य चारं चरति । तत्र - बाह्यानन्तरतृतीयमण्डले यद- यस्मिन् समये खलु इति निश्चितं सूर्यः बाह्यात् सर्वबाह्यात् तृतीयं मण्डलमुपसंक्रम्य तृतीयमण्डल - मादाय चारं चरति तत्र चरन् यदा दृष्टो भवति तदा - तथाभूतसञ्चरणसमये खलु - इति निश्चितं सूर्यो बाह्यात् तृतीयं मण्डलमुपसंक्रम्य चारं चरति, 'तया णं पंच जोयणाई पणतीसं च एगद्विभागे जोयणस्स दोहिं राईदिएहिं विकंपइत्ता चारं चरइ' तदा खलु पञ्च योजनानि पञ्चत्रिंशतं चैकषष्टिभागान योजनस्य द्वाभ्यां रात्रिंदिवाभ्यां विकम्प्य चारं चरति । 'तदासर्वबाद्यतृतीयमण्डलसञ्चरणसमये खलु इति निश्चितं पञ्चयोजनानि पूर्णानि पञ्चत्रिंशतम्, एकषष्टिभागान् योजनस्य - योजनस्यैकषष्टिभागै मिश्रितानि पञ्चत्रिंशद्योजनानि द्वाभ्यां रात्रिंदिवाभ्यां विकम्प्य-स्वमण्डलादन्तः प्रविश्य चारं चरति तत्रैव चारं चरो भवति । अर्थात् तृतीयमण्डलविकम्पनक्षेत्रप्रमाणम् - ५ योजनानि + ३५ + योजन एतत्प्रमाणं तया णं सूरिए बाहिरं तच्चं मंडल उवसंकमित्ता चारं चरइ) तब जिस समय सूर्य मंडल के तीसरे मंडल में उपसंक्रमण कर के गति करता है तब सूर्य बाहर के तीसरे मंडल में गमन कर के गति करता हैं । अर्थात् वहां पर गति करता दृष्टिगोचर होता है तब उस प्रकार के संचरण समय में सूर्य बाह्यमंडल से तीसरे मंडल में उपसंक्रमण कर के गति करता है । (तया णं पंचजोयणाई पणतीसं च एगट्टिभागे जोयणस्स दोहिं राईदिएहिं विकंपइत्ता चारं चरइ) तब पांच योजन तथा एक योजन के इकसठिया पांत्रिसभाग दो रात्रिदिवससे विक पन कर के सूर्य गति करता है । अर्थात् सर्वबाह्यमंडल से तीसरे मंडल के संचरण समय में पूरा पांच योजन तथा एक योजन के इकसठिया भाग मिश्रित पैंतीस भाग दो रात्रिदिन से विकम्पन कर के अपने मंडल से अन्दर प्रवेश कर के गति करता है । अर्थात् तीसरे मंडल का विकम्पन क्षेत्र का तच्चं गंडलं उवसंकमित्ता चारं चरइ) न्यारे सूर्य माद्यम उगना त्रीन मंडलमा उपसभ કરીને ગતિ છે. ત્યારે સૂર્ય બહારના ત્રીજા મડળમાં ગમન કરીને ગતિ કરે છે. એટલે કે ત્યાં ગતિ કરતા દેખાય છે. ત્યારે એ પ્રકારના સંચરણ સમયમાં સૂર્ય બાહ્યમ ડથી त्रीन्न भडजमां उयस उभरीने गति रे छे. (तथा णं पंच जोयणाई पणतीसं च एगट्टि - भागे जोयणस्स दोहिं राईदिएहिं विकंपइत्ता चारं चरइ) त्यारे पांच योन तथा ચૈાજનના એકસિયા પાંત્રીસ ભાગ એ રાત દિવસમાં વિકઋપત કરીને સૂર્ય ગતિ કરે છે. અર્થાત્ સ બાહ્યમંડળથી ત્રીજા મ`ડળના સંચરણુ સમયમાં પૂરા પાંચ યાજન તથા એક ચેાજનના એકઠિયા ભાગ મિશ્રિત નંત્રીસ ભાગ એ રાતદિવસમાં વિક'પન કરીને પોતાના મંડળમાં પ્રવેશ કરીને ગતિ કરે છે. અર્થાત્ ત્રીજા મંડળના વિકપન ક્ષેત્રનું પ્રમાણ પાંચ યેાજન ૫-રૃપ અને એકસડિયા પાંત્રીસ ભાગ આટલા પ્રમાણવાળા ક્ષેત્રનું વિકંપન કરીને શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર : ૧
SR No.006351
Book TitleAgam 16 Upang 05 Surya Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1981
Total Pages1076
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_suryapragnapti
File Size74 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy