SearchBrowseAboutContactDonate
Page Preview
Page 186
Loading...
Download File
Download File
Page Text
________________ १७४ सूर्यप्रज्ञप्तिसूत्रे मुहूर्ततुल्यं-३६ घटिकात्मकं । रात्रिमानं-१२ मुहूर्ततुल्यं-२४ घटिकात्मकमित्यर्थः 'एस णं पढमछम्मासे एस ण पढमस्स छम्मासस्स पज्जवसाणे' एष खलु प्रथमषण्मासः एष खलु प्रथमस्य पण्मासस्य पर्यवसानः ॥ एषः-पूर्वोक्तनियमविशिष्टः खलु-इति निश्चितं प्रथमः पण्मासः-दक्षिणायनरूपः, एष एव प्रथमस्य षण्मासस्य पर्यवसानोऽपि-प्रथमषण्मासान्तोऽपि तत्रैव भवति, 'सेयं पविसमाणे सूरिए दोच्चं छम्मासं अयमाणे पढमंसि अहोत्तंसि बाहिराणंतरं मंडलं उवसंकमित्ता चारं चरइ' 'स खलु प्रविशन् सूर्यः द्वितीयं षण्मासमाददानः प्रथमेऽहोरात्रे बाह्यानन्तरं मण्डलमुपसंक्रम्य चारं चरति । सः-सर्वबाह्यमण्डले प्रथमपण्मासान्ते चरन् सूर्यः प्रविशन्-अन्तरमण्डलाभिमुखं गच्छन् सूर्या द्वितीयं षण्मासमाददान:द्वितीयं षण्मासं गृह्यमाणः प्रथमेऽहोरात्रे-द्वितीयषण्मासस्य प्रथमेऽहोरात्रे बाह्यानन्तरं दिनमान का होता है । सर्वबाह्य मंडल के संचरण कालमें दिनमान १८ अठारहमुहूर्त तुल्य ३६ छत्तीस घटिकात्मक होता है तथा रात्रिमान-१२ बारह मुहूर्ततुल्य=२४ चोवीस घटिकात्मक होता है (एस णं पढमे छम्मासे एस णं पढमस्स छम्मासस्स पज्जवसाणे) इस प्रकार प्रथम दक्षिणायन का छह मास होता है इस प्रकार प्रथम दक्षिणायन का छह मास का पर्यवसान होता हैअर्थात् पूर्वोक्त प्रकार के नियम विशिष्ट प्रथम छह मास माने दक्षिणायनरूप छहमास होता हैं तथा यही प्रथम छहमास का पर्यवासान माने अंतभी वहां ही होता है, (सेयं पविसमाणे सूरिए दोच्चं छम्मासं अयमाणे पढमंसि अहोरत्तसि बाहिराणंतरं मंडलं उवसंकमित्ता चारं चरइ) वह प्रवेश करता हुवा नय दूसरे छहमास को प्राप्त होता हुवा प्रथम अहोरात्र में बाह्यमंडल के पश्चात्वति मंडल में उपसंक्रमण करके गति करता है। कहने का भाव यह है कि सर्वबाह्य मंडल में प्रथम के छहमास के अन्त में प्रवेश करता सूर्य अनन्तरवें मंडलाभिमुख जाताहुवा सूर्य दूसरे छहमास में प्रवेश करके दूसरे છત્રીસ ઘડિયાળો હોય છે. તથા રાત્રિમાન ૧૨ બાર મુહૂર્ત પ્રમાણ ૨૪ ચોવીસ ઘડિની तुल्य हाय छे. (एस णं पढमे छम्मासे एस णं पढमस्स छम्मासस्स पज्जवसाणे) मा रीत પ્રથમ દક્ષિણાયનના છ માસ થાય છે. આરીતે પ્રથમ દક્ષિણાયનના છ માસનું પર્યવસાન થાય છે અર્થાત્ પૂર્વોક્ત પ્રકારથી પહેલા છ માસ એટલે કે દક્ષિણાયન રૂપ છ માસ થાય छ. अने से प्रथम ७ भासनु पयसान थेट मत ५४ थाय छे. (सेचं पविसमाणे सूरिए दोच्च छम्मासं अयमाणे पढमंसि अहोरत्तंसि बाहिराणंतरं मंडलं उवसंकमित्ता चारं જાદુ) આ રીતે પ્રવેશ કરત સૂર્ય બીજા છ માસને પ્રાપ્ત કરીને તેના પહેલા અહોરાત્રમાં બાહ્યમંડળની પછીના મંડળમાં ઉપસંક્રમણ કરીને ગતિ કરે છે. કહેવાને ભાવ એ છે કેસર્વબાહ્યમંડળમાં પહેલાના છ માસના અંતમાં પ્રવેશ કરતો સૂર્ય તે પછીના મંડળાભિમુખ જઈને બીના છ માસમાં પ્રવેશ કરીને એ બીજા છ માસના પ્રથમ અહોરાત્રમાં સર્વ. બાહ્યમંડળની પછીના બીજા મંડળમાં ઉપસંક્રમણ કરીને ગતિ કરે છે. અર્થાત્ બીજા છ શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર: ૧
SR No.006351
Book TitleAgam 16 Upang 05 Surya Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1981
Total Pages1076
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_suryapragnapti
File Size74 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy