SearchBrowseAboutContactDonate
Page Preview
Page 187
Loading...
Download File
Download File
Page Text
________________ सूर्यज्ञप्तिप्रकाशिका टीका सू० १८ प्रथमप्राभृते षष्ठं प्राभृतप्राभृतम् मण्डलं- सर्व बाह्यादन्तराभिमुखं द्वितीयं मण्डलमुपसंक्रम्य चारं चरति - द्वितीयषण्णमासस्य प्रथमेऽहोरात्रे बाह्यानन्तराभिमुख द्वितीयमण्डले चरन् दृष्टो भवतीति । 'ताओ जया णं सूरिए बाहिराणंतरं मंडलं उपसंकमित्ता चारं चरइ' तत्र यदा खलु सूर्यः बाह्यानन्तरं मण्डलमुपसंक्रम्य चारं चरति ॥ तत्र द्वितीयषण्मासस्य प्रथमेऽहोरात्रे यदा खलु सूर्यः वाह्यानन्तरं द्वितीयं मण्डलं- सर्वबाह्यादनन्तरं द्वितीयं मण्डलमुपसंक्रम्य - तन्मण्डलमादाय यदा चारं चरति'तया णं दो दो जोयणाई अडतालीस च एगट्टिभागे जोयणस्स एगमेगेणं राईदिएणं विकंपइत्ता चारं चरइ' तदा खलु द्वे योजने अष्टाचत्वारिंशतं च एकषष्टिभागान् योजनस्य एकैकेन रात्रिंदिवेन विकम्प्य चारं चरति ॥ तदा - सर्ववद्यानन्तरद्वितीयमण्डलसञ्चरणसमये खलु निश्चितं द्वे योजने पूर्णे अष्टाचत्वारिंशतं चैकपष्टिभागान् योजनस्य विक १७५ छहमास के प्रथम अहोरात्र में सर्वबाह्य मंडल के पात्वर्ति दूसरे मंडल में उपसंक्रमण करके गति करता है अर्थात् दूसरे छहमास के प्रथम अहोरात्र में बाह्यमंडल के अनन्तर मंडलाभिमुख दूसरे मंडल में उपसंक्रमण करके गति करता दृष्टिगोचर होता है (ताओ जया णं सुरिए बाहिराणंतरं मंडल उवसंकमित्ता चारं चरइ) वहां जब सूर्य बाह्य के अनंतर वें मंडल में उपसंक्रमण करके गति करता है अर्थात् दूसरे छहमास के प्रथम अहोरात्र में जब सूर्य सर्वबाह्य मंडल के अनंतर वें दूसरे मंडलमें उपसंक्रमण करके गति करता है माने उस मंडलको प्राप्त करके गति करता है (तया णं दो दो जोयणाई अडतालीस च एगट्टिभागे जोयणस्स एगमेगेणं राईदिएणं विकंपड़ता चारं चरइ) तब दो योजन तथा एक योजन के इकसठिया अडतालीस भाग एक एक रात्रिदिवस में विकम्पन करके गति करता है अर्थात् सर्वबाह्यमंडल के अनंतर वें માસના પ્રથમ અહોરાત્રમાં સબાહ્યમડળની પછીના મંડળાભિમુખ એટલે કે તે પછીના जीवन भउणभा उपसभ ने गति उरतो दृष्टिगोयर थाय छे. (ताओ जया णं सूरिए बाहिरातरं मंडलं उवसंकमित्ता चारं चरइ) त्यां न्यारे सूर्य सर्वमाह्यम उजनी पछीना મ`ડળમાં ઉપસ ક્રમણુ કરીને ગતિ કરે છે, અર્થાત્ મીજા છ માસના પહેલા અહેારાત્રમાં જ્યારે સૂર્ય સ`બાહ્યમડળની પછીના બીજા માંડળમાં ઉપસંક્રમણ કરીને ગતિ કરે છે. अर्थात् मे भडजने प्राप्त उरीने गति उरे छे. (तया णं दो दो जोयणाई अडतालीसं च भागे जोयणस्स एगमेगेणं राईदिएणं विकंपइत्ता चारं चरइ) त्यारे ये योजन भने ચેાજનના એકસિયા અડતાલીસ ભાગ એક એક રાતદિવસમાં વિકપન કરીને ગતિ કરે છે. અર્થાત્ સર્વે બાહ્યમ`ડળની પછીના ખીજા મંડળમાં સંચરણ કરતી વખતે પૂરા એ ચેાજન તથા એક ચેાજનના એકસઢિયા અડતાલીસ ભાગ વિક'પન કરીને એટલે કે-પાતપેાતાના મંડળમાં પ્રવેશ કરીને ગતિ કરે છે. અર્થાત્ સવ ખાદ્યમંડળની પછીના મંડળાભિમુખ શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર : ૧
SR No.006351
Book TitleAgam 16 Upang 05 Surya Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1981
Total Pages1076
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_suryapragnapti
File Size74 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy