SearchBrowseAboutContactDonate
Page Preview
Page 184
Loading...
Download File
Download File
Page Text
________________ सूर्यप्रज्ञप्तिसूत्रे चरति तत्र यदा चरन् दृष्टो भवति तदा खलु इति निश्चितं सर्वाभ्यन्तरं मण्डलं प्रणिधायअवधीकृत्य-तत्तद्गतमहोरात्रमादिं कृत्वा, एकेन व्यशीतेन रात्रिंदिवशतेन-व्यशीत्यधिकेन एकेन रात्रिंदिवशतेन-१८३ अहोरात्रेण समयेन, पञ्चदशोत्तराणि योजनशतानि-११५ योजनपरिमाणक्षेत्राणि विकम्प्य विकम्प्य सूर्यश्चारं चरति तत्र चरन्नाख्यातो भवति, तथाहि-एकैकस्मिन्नहोरात्रे द्वे द्वे योजने पूर्णे, अष्टाचत्वारिंशतं चैकषष्टिभागान् योजनस्य विकम्पयति, ततो द्वे द्वे योजने त्र्यशीत्यधिकेन शतेन यदि गुण्यते तदा जातानि त्रीणि शतानि पट्पष्टयधिकानि-२+१८३-३६६ येऽपि चाष्टाचत्वारिंशदेकषष्टिभागा (ग्रन्थाग्रं १०००) स्तेऽपि त्र्यशीत्यधिकेन शतेन यदि गुण्यन्ते तदा जातानि सप्ताशीति शतानि चतुरशीत्यधिकानी ८७८४+४८+1=१२ । १३ + १८३=-=८७८४ स्वल्पान्तरात्-तेषां योजनानयनार्थं यद्येकषष्टया हीयते तदा लब्धं चतुश्चत्वारिंशद् योजनशतम् = १४४१८७८४ - ६१=१४४ एतद् यदि पूर्वस्मिन् योजनकरता है अर्थात् वहां पर जब गति करता सूर्य दृष्टिगोचर होता है तब सर्वाभ्यन्तर मंडल को अवधि रूप करके उस गत अहोरात्र सहित एकसो तिरासि रात्रियों से माने १८३ इतनी अहोरात्र के समय में एकसो पंद्रह ११५ योजन परिमाण क्षेत्रों का विकम्पन करके सूर्य गति करता कहा गया है इस प्रकार एक अहोरात्र में पूरे दो योजन तथा एक योजन का इकसठिया अडतालीस भाग जितना क्षेत्रका विकम्पन करता है। दो दो योजन को यदि एकसो तिरासीसे गुणाकरे तो तीनसो छियासठ होते हैं २-१८३३६६ तथा जो इकसठिया अडतालीस भाग (ग्रन्धान में १०००) होते हैं उसको भी एकसो तिरासी से गुणा जाय तब सतासीसो चोरासी अर्थात् आठ हजार सातसो चोरासी ८७८४-४८- १+१८३="८"८७८४ स्वल्पान्तर से उनका योजन बनानेको जो इकसठ से भाग देने पर १४४ इसको जो पूर्व को योजन ગોચર થાય છે. ત્યારે સભ્યન્તર મંડળને અવધિ રૂપ બનાવીને એ ગત રાત્રી સહિત એક વ્યાશી ૧૮૩ રાત્રિમાં અર્થાત્ એટલી અહોરાત્રીના સમયમાં એક પંદર ૧૧૫ જન પરિમાણવાળા ક્ષેત્રોન વિકપન કરીને સૂર્ય ગતિ કરે છે. તેમ કહ્યું છે. આ પ્રમાણે એક અહોરાત્રીમાં પૂરા બે જન તથા એક એજનના એકસઠિયા અડતાલીસ ભાગ જેટલા ક્ષેત્રનું વિકંપન કરે છે બબે જનને જે એકસાવ્યાશીથી ગણવામાં આવે તે ત્રણ छ।स: थाय छे. २४१८3=3९६ तथा सठिया २५ तालीस ना थाय छे. (अन्याચમાં ૧૦૦૦) તેને પણ એકસેગ્યાશીથી ગણવામાં આવે તે સત્યાસીસ ચોર્યાશી અર્થાત मा २ सातसे योर्याशी ८७८४ ४८२११६ २६२९४ १८3 = ५३५६०७ मा પ્રમાણે થાય છે. ૮૭૮૪ સ્વપાન્તરથી તેના ચાજન બનાવવા ૬૧ એકસઠથી ભાગવામાં આવે તે ૧૪૪ એકસે ચુમાળીસ જન થઈ જાય છે. ૮૭૮૪૬૧=૧૪૪ આ સંખ્યાને શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર: ૧
SR No.006351
Book TitleAgam 16 Upang 05 Surya Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1981
Total Pages1076
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_suryapragnapti
File Size74 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy