SearchBrowseAboutContactDonate
Page Preview
Page 183
Loading...
Download File
Download File
Page Text
________________ सूर्यज्ञप्तिप्रकाशिका टीका सू० १८ प्रथमप्राभृते षष्ठं प्राभृतप्राभृतम् १७१ होरात्रेण विकम्पयन् चिकम्पयन् स्वस्वमण्डलाद्वहि निर्गच्छन् निगच्छन् सर्वबाह्यं मण्डलं यावद् गत्वा तद्बाह्यं मण्डलमुपसंक्रम्य चारं चरति-सर्वबाह्ये चरन् दृष्टो भवतीत्यर्थः॥ 'ताओ जया णं सरिए सव्वभंतराओ मंडलाओ सव्वबाहिरं मंडलं उवसंकमित्ता चार चरइ तया णं सव्वभंतरं मंडलं पणिधाय एगेणं तेसीतेणं राइंदियसयेणं पंचदसुत्तरजोयणसए विकंपइत्ता चारं चरइ' तत्र यदा खलु सूर्यः सर्वाभ्यन्तरान्मण्डलात् सर्वबाह्यं मण्डलमुपसंक्रम्य चारं चरति तदा खलु सर्वाभ्यन्तरं मण्डलं प्रणिधाय एकेन ज्यशीतेन रात्रिदिवशतेन पञ्चदशोत्तरयोजनशतानि विकम्प्य चारं चरति ॥ तत्र-सर्वबाह्यमण्डलसंचरणसमये, यदा खलु सूर्यः सर्वाभ्यन्तरान्मण्डलात् सर्वबाह्यं मण्डलं यावत् प्रतिमण्डलं संक्रामन् संक्रामन् सर्वबाह्यमुपसंक्रम्य चारं योजनके इकसठ से मिश्रित अडतालीस भाग २ योजन+४८+ योजन इतना एक एक रात्रिदिवस में माने एक अहोरात्र में एक एक माने प्रत्येक मंडल को विकम्पन करके अर्थात् अपने अपने मंडल से बाहर निकल करके सर्वबाह्य मंडल में यावत् जाकर के वह बाहर के मंडल में उपसंक्रमण करके गति करता है अर्थात् गति करता दृष्टि गोचर होता है । (ताओ जया णं सारिए सम्वन्भंतराओ मंडलाओ सब्वबाहिरं मंडलं उवसंकमित्ता चारं चरइ तया णं सव्वभंतरं मंडलं पणिधाय एगेणं तेसीएणं राइदियसएणं पंचदसुत्तरजोयणसए विकंपइत्ता चारं चरइ) वहां पर जब सूर्ये सर्वाभ्यन्तर मंडल से सर्व बाह्य मंडल में उपसंक्रमण करके गति करता है तब सर्वाभ्यन्तर मंडलका प्रणिधान करके माने अवधि बनाकरके एकसो तिरासी रात्रि दिवस में एकसो पंद्रह योजन विकम्पन करके गति करता है। कहने का अभिप्राय यह है कि सर्वबाह्य मंडल के संचरण समय में जब सूर्य सर्वाभ्यन्तरमंडल से सर्वबाह्य मंडल में यावत् प्रत्येक मंडल में संक्रमण करके सर्वबाह्य मंडल में जाकर गति બે એજન + ૪૮ - અટલા પ્રમાણવાળા ક્ષેત્રને એક એક રાતદિવસમાં અર્થાત અહોરાત્રમાં દરેક મંડળનું વિકંપન કરીને અથર્ પોતપોતાના મંડળમાંથી બહાર નીકળીને સર્વબાહ્યમંડળમાં યાવત્ જઈને એ બારના મંડળમાં ઉપસંક્રમણ કરીને ગતિ કરે છે. અર્થાત એ शत गति ४२ते! सूर्य गाय२ थाय छे. (नाओ जया णं सूरिए सव्वभंतराओ मंडलाओ सव्वबाहिरं मंडलं उवसंकमित्ता चारं चरइ तया णं सव्वभंतरं मंडलं पणिधाय एगेणं तेसी. एणं राइदिएणं पंचदसुत्तरजोयणसए विकंपहत्ता चारं चरइ) त्यां न्यारे सूर्य सत्यन्त२ મંડળમાંથી સર્વબાહ્યમંડળમાં ઉપસિંક્રમણ કરીને ગતિ કરે છે ત્યારે સર્વાત્યંતર મંડળનું પ્રણિધાન કરીને એટલે કે અવધિ રૂ૫ બનાવીને એક વ્યાશી રાત્રિ દિવસમાં એક પંદર જન વિકંપન કરીને ગતિ કરે છે, કહેવાને અભિપ્રાય એ છે કે–સર્વબાહ્યમંડળના સંચરણ સમયે જ્યારે સૂર્ય સર્જાયન્તર મંડળમાંથી સર્વબાહ્યમંડળમાં યાવત્ દરેક મંડળમાં સંક્રમણ કરીને સર્વબાહ્યમંડળમાં જઈને ગતિ કરે છે. અર્થાત્ ત્યાં ગતિ કરતે સૂર્ય દષ્ટિ. શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્રઃ ૧
SR No.006351
Book TitleAgam 16 Upang 05 Surya Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1981
Total Pages1076
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_suryapragnapti
File Size74 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy