SearchBrowseAboutContactDonate
Page Preview
Page 179
Loading...
Download File
Download File
Page Text
________________ सूर्यज्ञप्तिप्रकाशिका टीका सू० १८ प्रथमप्राभृते षष्ठं प्राभृतप्राभृतम् संकमित्ता चारं चरइ' सः निष्क्रामन् सूर्यो द्वितीयेऽहोरात्रे अभ्यन्तरानन्तरं तृतीयं मण्डल. मुपसंक्रम्य चारं चरति, सः-सर्वाभ्यन्तराद्वहिर्मुखे द्वितीयमण्ड ले सञ्चरन् सूर्य स्तस्माद्द्वितीयमण्डलात्प्रथमक्षणा दूर्ध्व शनैः शनैः निष्क्रामन्-बहिर्मुखं परिभ्रमन् नवसम्वत्सरसत्के द्वितीयेऽहोरात्रे अभ्यन्तरानन्तरम्-अभ्यन्तराद् द्वितीयान्मण्डलादनन्तरं तृतीयं मण्डलंकन्यान्ताहोरात्रवृत्तम् उपसंक्रम्य-तन्मण्डलमादाय यदा चारं चरति तत्र चरन्नाख्यातो भवति तदा-'ताओ जया णं सूरिए अभितरं तच्चं मण्डलं उक्संकमित्ता चारं चरइ तया णं पणतीसं च एगद्विभागे जोयणस्स दोहिं राइदिएहिं विकंपइत्ता सूरिए चारं चरइ' तत्र यदा खलु सूर्यः अभ्यन्तरानन्तरं तृतीयं मण्डलमुपसंक्रम्य चारं चरति तदा खलु पञ्चत्रिंशतम् एकपष्टिभागान् योजनस्य द्वाभ्यां रात्रिंदिवाभ्यां विकम्प्य सूर्यश्चारं चरति ॥ सर्वाभ्यन्तरान्मण्डला तृतीयं मण्डलमुपसंक्रम्य चारं चरति तदा द्वाभ्यां रात्रिंदिवाभ्यां यावत्प्रमाणं क्षेत्रं विकम्प्य सूरिए दोच्चंसि अहोरसि अभितरं तच्चं मंडलं उवसंकमित्ता चारं चरइ) वह निष्क्रमण करता हुवा सूर्य दूसरे अहोरात्र में तीसरे मंडल में उपसंक्रमण कर के गति करता है। कहने का भाव यह है कि-सर्वाभ्यन्तरमंडल के बहिर्वति दूसरे मंडल में संचार करता हवा सूयें उस दूसरे मंडल से प्रथम क्षण के बाद धीरे धीरे बाहर में परिभ्रमण करके नया संवत्सर के दूसरे अहोरात्र में अभ्यन्तर माने दूसरे मंडल के पश्चात्वर्ति तीसरे मंडल में उपसंक्रमण कर के अर्थात् उस मंडल को प्राप्त कर के गति करता है ऐसा कहा है । तब (ताओ जया.णं सूरिए अभितरं तच्चं मंडलं उवसंकमित्ता चारं चरइ तया णं पणती. संच एगहिभागे जोयणस्स दोहिं राइदिएहिं विकंपइत्ता सरिए चार चरइ) जब सूर्य अभ्यन्तरानंतर तीसरे मंडल में उपसंक्रमण कर के गति करता है तब एक योजन के इकसठिया पैंतीस भाग दो रात्रिदिन से विकम्पन कर के सूर्य गति करता है। सर्वाभ्यन्तरमंडल से तीसरे मंडलमें उपसंक्रमण करके गति चरइ) ते निभए ४२तो सूर्य जी महाराभात्री ममा भए। शने गति કરે છે. કહેવાને ભાવ એ છે કે, સભ્યન્તર મંડળની બહારના બીજા મંડળમાં સંચાર કરતે સૂર્ય એ બીજા મંડળમાં પ્રથમ ક્ષણ પછી ધીરે ધીરે પરિભ્રમણ કરીને નવા સંવસરના બીજા અહોરાત્રમાં અત્યંતર અર્થાત્ બીજા મંડળના પછીના ત્રીજા મંડળમાં ઉપસંક્રમણ કરીને અર્થાત્ એ મંડળને પ્રાપ્ત કરીને ગતિ કરે છે તેમ કહ્યું છે. ત્યારે (તા जया णं सूरिए अभिंतरं तच्चं मंडलं उवसंकमित्ता चारं चरइ तया णं पणतीसं च एगद्विभागे जोयणस्स दोहिं राइदिएहिं विकंपइत्ता सूरिए चारं चरइ) न्यारे सूर्य २५व्यत२ भनी પછીના ત્રીજા મંડળમાં ઉપસંક્રમણ કરીને ગતિ કરે છે. ત્યારે એક યજનના એકસડિયા પાંત્રીસ ભાગ બે રાત દિવસથી વિકંપન કરીને સૂર્ય ગતિ કરે છે, સર્વાત્યંતર મંડળથી ત્રીજા મંડળમાં ઉ૫સંક્રમણ કરીને ગતિ કરે છે ત્યારે બે રાત્રી દિવસમાં જેટલા પ્રમાણ શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર: ૧
SR No.006351
Book TitleAgam 16 Upang 05 Surya Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1981
Total Pages1076
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_suryapragnapti
File Size74 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy