SearchBrowseAboutContactDonate
Page Preview
Page 180
Loading...
Download File
Download File
Page Text
________________ १६८ सूर्यप्रज्ञतिसूत्रे चारं चरति तावन्निरूपयितुमाह 'ताओ जयाणं' इत्यादि, तत्र - विकम्पनक्षेत्रे यदा खलु सूर्यः सर्वाभ्यन्तरान्मण्डला तृतीयं मण्डलम् उपसंक्रम्य चारं चरति तदा खलु पञ्चत्रिंशतम् एकषष्टिभागान योजनस्य - ३५ योजन + योजनम् एतत्प्रमाणं क्षेत्रं द्वाभ्यां रात्रिंदिवाभ्यां विकम्प्य-स्वमण्डलाद्वहिर्निगत्य सूर्यश्वारं चरति तथा चरन् दृष्टो भवति, अर्थात् द्वाभ्यां रात्रंदिवाभ्यां सर्वाभ्यन्तरमण्डलगत तदनन्तर द्वितीय मण्डलगताभ्यां पञ्चयोजनानि पूर्णानि पञ्चत्रिंशतं चैकषष्टिभागान् योजनस्य विकम्प्य चारं चरति । एकेनापि अहोरात्रेण द्वे योजने अष्टाचत्वारिंशतं च योजनस्यैकषष्टिभागान् विकम्पिता भवति । एवमेव द्वितीयेनापि अहोरात्रेण, तत्रोभयमिलने यथोक्तं विकम्पनपरिमाणं भवति, अर्थात् एतावन्मात्रं विकम्प्य विकम्प्य चारं चरतीति - ' तया णं अट्ठारसमुहुत्ते दिवसे भवइ चउहिं एट्टिभाग करता है, तब दो रात्रिदिन में जितने प्रमाण के क्षेत्र को विकम्पन कर के गति करता है उसका निरूपण करने के हेतु से कहते हैं - (ताओ जया णं) इत्यादि उस विकम्पन क्षेत्र में जब सूर्य सर्वाभ्यन्तरमंडल से तीसरे मंडल में उपसंक्रमण कर के गति करता है तब एक योजन के इकसठिया पैतीस भाग ३५ योजन + से योजन इतने प्रमाणवाले क्षेत्र का दो रात्रिदिवस से विकम्पन करके अर्थात् अपने मंडल से बाहर निकल कर के सूर्य गति करता है । अर्थात् दो रात्रिदिवस से सर्वाभ्यन्तर मण्डलगत तद्नंतर के दूसरे मंडल के पूरे पांच योजन तथा एकयोजन के इकसठिया पैतीस भाग विकंपन कर के गति करता है । अर्थात् एक अहोरात्र में दो योजन तथा एक योजन के इकसठिया अडतालीस भाग विकम्पन करता है। इसी प्रकार दूसरे अहोरात्र से भी करता है । दोनों मिलाने से यथोक्त विकंपन परिमाण होता है अर्थात् इतना ही विकंपन कर के गति करता है । (तया णं अट्ठारसमुहुत्ते दिवसे भवइ चउहिं एगट्ठिभागमुहुत्ते हिं વાળા ક્ષેત્રનું વિકંપન કરીને ગતિ કરે છે તેનું નિરૂપણ કરવાના આશયથી સૂત્રકાર કથન ४२ छे - ( ताओ जया णं) धत्याहि मे विडंयन क्षेत्रमां न्यारे सूर्य सर्वास्यंतर भउजथी ત્રીજા મંડળમાં ઉપસક્રમણ કરીને ગતિ કરે છે. ત્યારે એક ચેાજનના એકડિયા પાંત્રીસ ભાગ ૩૫ ચેાજન ચેાજન આટલા પ્રમાણવાળા ક્ષેત્રનું એ રાતદિવસથી વિકપન કરીને અર્થાત્ પેાતાના મડળથી બહાર નીકળીને સૂ` ગતિ કરે છે. અર્થાત્ એ રાત્રી દિવસથી સર્વાન્તર મંડળના ત ંતર અર્થાત્ તેના પછીના બીજા મંડળના પુરા પાંચ યેાજન તથા એક ચેાજનના એકઠિયા પાંત્રીસ ભાગ વકપન કરીને ગતિ કરે છે. અર્થાત્ એક અહારાત્રમાં એ ચેાજન તથા એક ચેાજનના એકસસયા અડતાલીસ ભાગ જેટલું વિક`પન કરે છે. એ જ પ્રમાણે બીજી અહેારાત્રીથી પણ વિક’પન કરે છે, બન્ને મેળવવાથી પૂર્વોક્ત વિક પન પરિમાણુ થઈ જાય છે. અર્થાત્ આટલું જ વિક’પન કરીને પેાતાની ગતિ કરે છે. (तया णं अट्ठारसमुते दिवसे भवइ चउहिं एगट्टिभागमुहुतेहिं ऊगे दुवालसमुहुत्ता राई શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર : ૧
SR No.006351
Book TitleAgam 16 Upang 05 Surya Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1981
Total Pages1076
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_suryapragnapti
File Size74 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy