SearchBrowseAboutContactDonate
Page Preview
Page 177
Loading...
Download File
Download File
Page Text
________________ सूर्यज्ञप्तिप्रकाशिका टोका सू० १८ प्रथमप्राभृते षष्ठं प्राभृतप्राभृतम् १६५ भ्यन्तरे मण्डले प्रविष्टः सन् प्रथमक्षणादूचं शनैः शनैः स्तदनन्तरं बहिर्मुखं द्वितीयमण्डलाभिमुखं यथाकथञ्चन मण्डलगत्या परिभ्रमति सूर्य स्तदा यथा तस्य प्रथमाहोरात्रस्य पर्यन्ते सर्वाभ्यन्तरमण्डलगतान् अष्टाचत्वारिंशतएकषष्टिभागान् योजनस्यापरे च द्वे योजने अतिक्रान्तो भवति, ततो द्वितीयेऽहोरात्रे प्रथमक्षणे एव द्वितीयमण्डलमुपसंपन्नो भवति, तेन द्वितीयमण्डले यदा सूर्यश्चारं चरितुमारभते तदा द्वे योजने अष्टाचत्वारिंशतं चैकषष्टिभागान् योजनस्य एकैकेनाहोरात्रेण-पाश्चात्येनाहोरात्रेण विकम्प्य विकम्प्य-स्वस्वमण्डलाबहिनिर्गत्य निर्गत्य अभ्यन्तरं प्रविश्य प्रविश्य वा सूर्यश्वारं चरतीत्यर्थः । 'तया णं अट्ठारसमुहत्तेदिवसे भवइ दोहिं एगट्ठिभागमुहुत्तेहिं ऊणे, दुवालसमुहुत्ता राई भवइ दोहिं एगट्ठिभागमुहुतेहिं अहिया' तत्र खलु अष्टादशमुहत्तों दिवसो भवति-द्वाभ्यामेकषष्टिभागमुहूर्ताभ्यामूनः, द्वादशमुहूर्ता रात्रि भवति द्वाभ्यामेकषष्टिभागमुहूर्ताभ्यामधिका ॥ तत्र-सर्वाभ्यन्तरान्मण्डलाहोकर प्रथम क्षण के पश्चात् धीरे धीरे सर्वाभ्यन्तरमंडल के अनन्तरवें बाहर के दूसरे मंडलाभिमुख यथाकथंचित् मंडल गति से सूर्य परिभ्रमण करता है तब जिस प्रकार उस प्रथम अहोरात्र के समीप सर्वाभ्यन्तर मंडल गत एक योजन के इकसठिया अडतालीस भाग तथा दूसरा दो योजन गमन करता है। तब दूसरे अहोरात्र के प्रथम क्षण में दूसरे मंडल को प्राप्त करता है तथा दूसरे मंडल में जब गति करने का प्रारंभ करता है तब दो योजन तथा एक योजन के इकसठिया अडतालीस भाग एक एक अहोरात्र से विकम्पन कर के अर्थात् अपने अपने मंडल से बाहर निकल कर तथा अभ्यन्तर मंडल में प्रवेश कर के सूर्य गति करता है । (तया णं अट्ठारसमुहुत्ते दिवसे भवइ दोहिं एगट्ठिभागमुहुत्तेहिं ऊणे, दुवालसमुहुत्ता राई भवइ दोहिं एगहिभागमुहुत्तेहिं अहिया) तब अठारह मुहूर्त का दिवस होता है एक मुहूर्त का इकसठिया दो भाग न्यून तथा इकसठिया दो भाग अधिक की बारह मुहूर्त की रात्री होती है अर्थात પ્રથમ ક્ષણની પછી ધીરે ધીરે સર્વાભ્યન્તર મંડળની પછીના બહારના બીજા મંડળની સન્મુખ મંડળ ગતિથી યથાકથંચિત સૂર્ય બ્રમણ કરે છે. ત્યારે જે પ્રમાણે એ પહેલી અહેરાત્રીની નજીક સર્વાભ્યન્તર મંડળના એક યોજનના એકસઠિયા અડતાલીસ ભાગ તથા બીજા બે જન ગમન કરે છે. ત્યારે બીજા અહોરાત્રના પ્રથમ ક્ષણમાં બીજા મંડળને પ્રાપ્ત કરે છે. તથા બીજા મંડળમાં જ્યારે ગતિ કરવાને પ્રારંભ કરે છે ત્યારે બે એજન તથા એક યોજના એકસઠિયા અતડાલી ભાગ એક એક અહોરાત્રમાં વિકંપન કરીને અર્થાત્ પોતપોતાના મંડળમાંથી બહાર નીકળીને તથા અત્યંતર મંડળમાં પ્રવેશ કરીને सूर्य गति ४२ छ, (तया गं अद्वारसमुहुत्ते दिवसे भवइ दोहिं एगद्विभागमुहुत्तेहिं ऊणे, दुवालसमुहुत्ता राई भवई दोहिं एगद्विभागमुहुत्तेहिं अहिया) त्यारे २ढा२ भुतनी हिवस થાય છે. એક મુહૂર્તના એકસઠિયા બે ભાગ ન્યૂન તથા એકઠિયા બે ભાગ અધિક બાર શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર: ૧
SR No.006351
Book TitleAgam 16 Upang 05 Surya Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1981
Total Pages1076
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_suryapragnapti
File Size74 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy