SearchBrowseAboutContactDonate
Page Preview
Page 175
Loading...
Download File
Download File
Page Text
________________ सूर्यज्ञतिप्रकाशिका टीका सू० १८ प्रथमप्राभृते षष्ठं प्राभृप्राभृतम् यादीच स्थितो भवति सूर्य स्तेनोत्कर्षकः - परमाधिकः, अष्टादशमुहूर्त्तः-पत्रिंशद्घाटिकात्मको दिवसो-दिनमानं भवति, तथा च जधन्या - सर्वलघ्वी द्वादशमुहूर्त्ता-चतुर्विंशति घटिकात्मिका रात्रि भवति - ततुल्यं रात्रिमानं भवतीति प्रज्ञप्तः । ' से णिक्खममाणे सूरिए वं संच्छरं अयमाणे पढमंसि अहोरत्तंसि अभितराणंतरं मंडल उवसंकमित्ता चारं चरइ' निष्क्रामन् सूर्यः नवं संवत्सरमाददानः प्रथमेऽहोरात्रे अभ्यन्तरानन्तरं मण्डलमुपसंक्रम्य चारं चरति । सर्वाभ्यन्तरे मण्डले प्रविष्टः सूर्य स्तस्मान्मण्डलान्निष्क्रामन्- बहिर्गच्छन् सूर्यः नवंनूतनं सम्वत्सरम् - अयनमाददानो गृह्यमाणः नवस्य संवत्सरस्य प्रथमेऽहोरात्रे अभ्यन्तरानन्तरं - सर्वाभ्यन्तरान्मण्डलादनन्तरं बहिर्मुखं द्वितीयं मण्डलं - कर्कान्ताहोरात्रमण्डलमुपसंक्रम्यतन्मण्डलान्तं गत्वा सूर्यश्वारं चरति - चरन्नाख्यातः 'ताओ जया णं सूरिए अभितराणंतरं मंडल उवसंकमित्ता चारं चरइ तया णं दो जायणाई अडतालीसं च एगसद्विभागे जोयणस्स एगमेणायन के आदि में सूर्य रहता है उस समय उत्कर्षक माने सर्वाधिक छत्तीस घटिका का युक्त अठारह मुहूर्त का दिनमान होता है, तथाच जघन्या सर्वाल्पा सब से छोटी चोवीस घटिकावाली बारह मुहूर्त की रात्री होती है ऐसा कहा गया है । (सेक्खिमाणे सूरिए णवं संवच्छरं अयमाणे पढमंसि अहोर तंसि अभितराणंतरं मंडल उवसंकमित्ता चारं चरइ) निष्क्रमण करता सूर्य नये संवत्सर को प्रवर्तित करता हुवा प्रथम अहोरात्र में अभ्यन्तर के अनन्तरखें मंडल में उपसंक्रमण कर के गति करता है । अर्थात् सर्वाभ्यन्तर मंडल में प्रविष्ट हुवा सूर्य उस मंडल से निष्क्रमण माने बाहर जाता हुवा सूर्य नये अयन को करता हुवा नवीन संवत्सर के प्रथम अहोरात्र में सर्वाभ्यन्तर मंडल से अनन्तरवें बाहर के दूसरे मंडल में माने कर्कान्त अहोरात्र मंडल में उपसंक्रमण करके अर्थात् उस मंडलान्त में जाकर सूर्य गति करता है ऐसा कहा है (ताओ जया णं सूरिए अभितराणंतरं मंडलं उवसंकमित्ता चारं चरइ, દિશામાં રહીને મિથુન રાશિના છેલ્લા અહેરાત્રમાં ઉત્તરાયણતા સમાપ્તિકાળમાં અને દક્ષિણાયનના પ્રારંભ કાળમાં સૂર્ય રહે છે ત્યારે ઉત્કષ એટલે કે સર્વાધિક–સૌથી મેટો છત્રીસ ઘડીવાળા અઢાર મુહૂર્તીના દિવસ હાય છે. તથા જધન્યા સૌથી અ નામ નાનામાં નાની ચાવીસ ઘડીથી યુક્ત ખાર મુહૂર્તની રાત્રી હોય છે. તેમ કહેવામાં આવેલ छे. ( से क्खिममाणे सूरिए णवं संवच्छरं अयमाणे पढमंसि अहोरत्तंसि अमितराणंतरं मंडलं वसंकमित्ता चारं चरइ) निष्ठुभ उरतो सूर्य नवा संवत्सरने अवतविता पहेला અહેારાત્રમાં અભ્યંતરની પછીના મંડળમાં પ્રવેશ કરીને એ મંડળમાંથી બહાર જતા સૂર્ય નવા અયનના પ્રારંભ કરતા નવા સંવત્સરના પહેલા અહેારાત્રમાં સર્વાભ્યન્તર મ`ડળની પછીના બહારના બીજા મંડળમાં એટલે કે કર્માંન્ત અહેારાત્ર મડળમાં ઉપસ'ક્રમણ કરીને अर्थात् मे भउसान्तमां बहाने सूर्य गति रे छे, तेम अडेस छे, (ताओ जया णं सूरिए શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર : ૧ १६३
SR No.006351
Book TitleAgam 16 Upang 05 Surya Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1981
Total Pages1076
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_suryapragnapti
File Size74 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy