SearchBrowseAboutContactDonate
Page Preview
Page 174
Loading...
Download File
Download File
Page Text
________________ सूर्यप्रज्ञप्तिसूत्र वीतरागो भगवानाह-भो निर्मलहृदय सहृदय वत्स! एवंविधवस्तुतत्त्वावगतौ कारणं तावत् श्रूयताम्-अयं जम्बूद्वीपो वर्त्तते तद्वर्णनं जम्बूद्वीपप्रज्ञप्तिसूत्रादवसेयम् 'ताओ जया णं सूरिए सयभंतरं मंडलं उवसंकमित्ता चारं चरइ तया णं उत्तमकट्टपत्ते उक्कोसए अट्ठारसमुहुत्ते दिवसे भवइ, जहणिया दुवालसमुहुत्ता राई भवइ' तत्र यदा खलु सूर्यः सर्वाभ्यन्तरं मण्डलमुपसंक्रम्य चारं चरति तदा खलु उत्तमकाष्ठा प्राप्तः उत्कर्षकोऽष्टादशमुहत्तों दिवसो भवति, जघन्या द्वादशमुहर्ता रात्रि भवति । तत्र-सर्वद्वीपविशिष्टे जम्बूद्वीपद्वीपे-यदा-सञ्चरन् सूर्यो जम्बूद्वीप मागत्य यदा-यस्मिन् समये चतुरशीत्यधिकशतमण्डलेषु भ्रमन् सूर्यः सर्वाभ्यन्तरं मण्डलमुपसंक्रम्य तन्मण्डलं गत्वा चार चरति-तत्र सर्वाभ्यन्तरे मण्डले चरन्नाख्यातो भवति तदा-तस्मिन् समये खलु इति निश्चितम् उत्तमकाष्ठाप्राप्तः-परमोत्तरदिग्गतः-मिथुनान्ताहोरात्रे सौम्यायनान्ते याम्यावीतराग भगवान् उत्तर देते हुवे कहते हैं-हे निर्मलवुद्धि सरल हृदयवाले सुशिष्य ! इस प्रकार के तत्व को जानने में कारण तुम सुनो यह जम्बूद्वीप है उसका वर्णन जम्बूद्वीपप्रज्ञप्ति सूत्र से जान लेवें (ताओ जया णं मूरिए सम्वन्भंतरं मंडलं उवसंकमित्ता चारं चरइ तया णं उत्तमकट्ठपत्ते उकोसए अट्ठारसमुहुत्ते दिवसे भवइ, जहणिया दुवालसमुहुत्ता राई भवइ) उसमें जब सूर्य सर्वाभ्यन्तर मंडल का उपसंक्रमण कर के गति करता है तब परम प्रकर्ष प्राप्त उत्कृष्ट से अठारह मुहूर्त का दिवस होता है तथा जघन्या बारह मुहूर्त की रात्री होती है सर्वद्वीपों में श्रेष्ठ जम्बूद्वीप नाम के द्वीप में संचार करता हुवा सूर्य वहां आकर के जब एकसो चौरासी मंडलों में विचरण करता करता जब सर्वाभ्यन्तरमंडल में उपसंक्रमण कर के माने उस मंडल में जा कर के गति करता है तब उस समय में उत्तम काष्ठा प्राप्त उत्तर दिशा में जाकर मिथुन राशि के अंतिम अहोरात्र में उत्तरायण के अन्त में एवं दक्षिવીતરાગ ભગવાન તેને ઉત્તર આપતાં કહે છે કે-હ નિર્મલ બુદ્ધિ સરલ હૃદયવાળા શિષ્ય ! આ પ્રમાણેના તત્વને જાણવા માટે તેનું કારણ કહું છું તે સાંભળે. मा ८ पूदी५ छ तेनु वन दीपप्रज्ञप्ति सूत्रमाथी odel से. (ताओ जया गं सूरिए सव्वभतरं मंडलं उवसंकमित्ता चारं चरइ तया णं उत्तमकदुपत्ते उक्कोसए अद्वारसमुहुत्ते दिवसे भवइ जहणिया दुवालसमुहुत्ता राई भवई) मा न्यारे सूर्य साल्यन्तर भभी ઉપક્રમણ કરીને ગતિ કરે છે ત્યારે પરમ પ્રકર્ષ પ્રાપ્ત ઉત્કૃષ્ટથી અઢાર મુહૂર્તને દિવસ થાય છે તથા જઘન્યા બાર મુહૂર્તની રાત્રી થાય છે, સર્વ દીપમાં ઉત્તમ જંબૂઢીપ નામના દ્વીપમાં સંચરણ કરતે સૂર્ય ત્યાં આવીને જ્યારે એક ચોરાશી, મંડળમાં વિચરણ કરતે કરતે જ્યારે સર્વાભ્યન્તર મંડળમાં ઉપસંક્રમણ કરીને એટલે કે એ મંડળમાં જઈને ગતિ કરે છે, ત્યારે એ સમયે ઉત્તમ કાણા પ્રાસ ઉત્તર શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્રઃ ૧
SR No.006351
Book TitleAgam 16 Upang 05 Surya Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1981
Total Pages1076
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_suryapragnapti
File Size74 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy