SearchBrowseAboutContactDonate
Page Preview
Page 145
Loading...
Download File
Download File
Page Text
________________ सूर्यज्ञतिप्रकाशिका टोका सू० १६ प्रथमप्राभृते पञ्चमं प्राभृतप्राभृतम् विंशति २४ घटिकात्मिका रात्रि भवति । एतेनेत्थं सिध्यति यत् सूर्यस्य सर्वाभ्यन्तरमण्डलसञ्चरणसमये जम्बूद्वीपे दिनमानस्य परमत्वं भवति रात्रिमानस्य च परमाल्पत्वं भवतीति । १३३ 'ताओ जया णं सूरिए सव्यबाहिरं मंडलं उवसंक्रमित्ता चारं चरइ तया णं लवणसमुद्द एगं जोयगसहस्सं एगं च तेत्तीसं जोयणसयं ओगाहित्ता चारं चरइ' तत्र यदा खलु सूर्यः सर्ववाह मण्डलनुपसंक्रम्य चारं चरति तदा खलु लवणसमुद्रमेकं योजनसहस्रम् एकश्च त्रयत्रिशतं योजनशतम् अवगाहय चारं चरति ॥ तत्र जम्बूद्वीपपरिभ्रमणसमये यदायस्मिन् समये खलु इति निश्चितं सूर्यचतुरशीत्युत्तरशतसंख्यक सूर्यमण्डलेषु भ्रमन् सूर्यो या सर्ववाये मण्डल - मकरान्तवृत्तम् उपसंक्रम्य-तत्र गत्या - मकरान्तमण्डलमादाय यदा चारं चरति - तन्मण्डले चरन् दृष्टो भवति तदा खलु लवणमेकं योजनसहस्रं - लवणसमुद्रस्य २४ चोवीस घटिकात्मक जघन्या सब से छोटी बारह मुहूर्त की रात्री होती है। इस कथन से यह सिद्ध होता है कि सूर्य के सर्वाभ्यन्तर मंडल के संचरण समय में जम्बूद्वीप में दिनमान उत्कृष्ट माने अधिक होता है तथा रात्रिमान परम अल्प होता है । (ताओ जया णं सूरिए सव्वबाहिरं मंडल उवसंकमित्ता चारं चरइ तया णं लवगसमुद्दे एगे जोयणस्यसहस्सं एगं च तेतीसं जोयणसयं ओगाहित्ता चारं चरs) वहां जब सूर्य सर्वबाद्य मंडल का उपसंक्रमण कर के गति करता है तब लवणसमुद्र को ग्यारहसो तेतीस योजन का अवगाहन कर के गति करता है अर्थात् जम्बूद्वीप के परिभ्रमण काल में जिस समय सूर्य एकसो चोरासी मंडल में भ्रमण करता हुवा जब सर्वबाह्यमंडल माने मकरान्तवृत्त का उपसंक्रमण कर के माने वहां जाकर के मकरान्तमंडल को प्राप्त कर के जब गति करता है माने उस मंडल में संचरण करता हुवा दिखता है तब लवण ખાર મુહૂર્તીની રાત્રી હાય છે, આ કથનથી એ સિદ્ધ થાય છે કે સૂના સર્વાભ્યન્તર મંડળના સંચરણના સમયમાં જમૂદ્રીપમાં નિમાન ઉત્કૃષ્ટ અર્થાત્ વધારે હેાય છે. તથા રાત્રીમાન અત્યંત નાનુ હાય છે. (ताओ जया णं सूरिए सव्वबाहिरं मंडलं उवसंकमित्ता चार चरइ तथा णं लवणसमुद्द एगं जोयणसयसहस्सं एगं च तेत्तीस जोगणसयं ओगाहित्ता चर चर इ) त्यां न्यारे सूर्य સબાહ્યમંડળનું... ઉપસ'કમણુ કરીને ગતિ કરે છે. ત્યારે લવણુસમુદ્રને અગીયારસે તેત્રીસ ચેાજનનું અવગાહન કરીને ગતિ કરે છે. અર્થાત્ જ મૂઢીપના પરિભ્રમણ કાળમાં જ્યારે સૂર્ય એકસા ચાર્યાશી મડળામાં ભ્રમણ કરતા કરતા જ્યારે સબાહ્યમંડળ અર્થાત્ મકરાન્ત વૃત્તનું ઉપસક્રમણ કરીને એટલે કે ત્યાં જઈને મકાન્ત મડળને પ્રાપ્ત કરીને જ્યારે ગતિ કરે છે. અર્થાત્ એ મંડળમાં સંચરણ કરતા દૃષ્ટિગોચર થાય છે. ત્યારે લવણુસમુદ્ર ૧૧૩૩ શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર : ૧
SR No.006351
Book TitleAgam 16 Upang 05 Surya Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1981
Total Pages1076
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_suryapragnapti
File Size74 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy