SearchBrowseAboutContactDonate
Page Preview
Page 143
Loading...
Download File
Download File
Page Text
________________ सूर्यज्ञप्तिप्रकाशिका टीका सू० १६ प्रथमप्राभृते पञ्चमं प्राभृतप्राभृतम् _ १३१ चारं चरति-दिनरात्रिव्यवस्थां करोति, तदेवं पश्चापि प्रतिपत्तयः स्वस्त्रोद्देशतः कथयित्वा सम्प्रति एता एव प्रतिपत्तीः स्पष्टं भावयति-तत्थ जे ते एव माहंसु ता एगं जोयणसहस्सं एगं तेत्तीसं जोयणसयं दीवं वा समुह वा ओगाहित्ता सूरिए चारं चरइ' तत्र ये खलु एवमाहुः यत् एकं योजनसहस्रमेकं च त्रयस्त्रिंशतं योजनशतं-त्रयस्त्रिंशदधिकं योजनशतम्१३३ योजनानि-११३३ योजनानि अन्तरं कृत्वा द्वीपं समुद्रं वा अवगाहय-आलोडय सूर्यश्चारं चरति-ते एवमाहुर्यत् 'जया णं सूरिए सचभंतरं मंडलं उवसंकमित्ता चारं चरइ, तया णं जंबुद्दीवं एगं जोयणसहस्सं एगं च तेत्तीसं जोयणसयं ओगाहिता सूरिए चारं चरइ' यदा खलु सूर्य सर्वाभ्यन्तरं मण्डलमुपसंक्रम्य चारं चरति तदा खलु जम्बूद्वीपम् एकं काल में कैसे करेगा ? परंतु द्वीप समुद्रों के अंतराल में ही सभी मंडलों में गति करता है। माने दिनरात्रि की व्यवस्था करता है। ___इस प्रकार पांचों प्रतिपत्तियां अपने अपने उद्देशानुसार कह कर के अब यही प्रतिपत्तियों का भाव स्पष्टतया दिखलाते हैं-(तत्थ जे ते एवमासु ता एग जोयणसहस्सं एगं तेत्तीसं जोयणसयं दीवं वा समुदं वा ओगाहित्ता सूरिए चारं चरइ) उनमें जो ऐसा कहते हैं कि एक हजार एकसो तेतीस योजन द्वीप एवं समुद्र का अवगाहन कर के सूर्य गति करता है अर्थात् जो प्रथम मतवाले ऐसा कहता है कि एक हजार एकसो तेतीस योजन माने ११३३ ग्यारहसो तेतीस योजन का अंतर कर के द्वीप एवं समुद्र का अवगाहन कर के गति करता है उसका कहने का अभिप्राय इस प्रकार से है कि (जया णं सरिए सव्वन्भंतरं मंडलं उवसंकमित्ता चारं चरइ तया णं जंबुद्दीवं एगं जोयणसहस्सं एगं च तेत्तीसं जोयणसयं ओगाहित्ता सूरिए चारं चरइ) जब सूर्य सर्वाभ्यन्तर मंडल में उपसंक्रमण कर के गति करता है, तब जंबूद्वीप તે પછી બાકીના મંડળના પરિભ્રમણ સમયે કેવી રીતે કરે? પરંતુ દ્વીપસમુદ્રોના અંતરાલમાં જ બધા મંડળમાં ગતિ કરે છે, એટલે કે દિવસ રાત્રિની વ્યવસ્થા કરતા રહે છે. ૫ આ પ્રમાણે પાંચે પ્રતિપત્તિ પોતપોતાના ઉદ્દેશ અનુસાર કહી બતાવીને હવે આજ प्रतिपत्तियोन। भाव २५०८ रीत समनवे छे.-(तत्थ जे ते एवमाहंसु ता एगं जोयणसहस्सं एगं तेत्तीसं जोयणसयं दीवं वा समुई वा ओगाहित्ता सूरिए चारं चरइ) तेभ रेस से પ્રમાણે કહે છે કે એક હજાર એકસો તેત્રીસ યોજન દ્વીપ અને સમુદ્રનું અવગાહન કરીને સૂર્ય ગતિ કરે છે, અર્થાત્ પહેલો મતવાદી જે એ પ્રમાણે કહે છે કે એક હજાર એકસે તેત્રીસ જન એટલે કે ૧૧૩૩ અગીયારસે તેત્રીસ યોજનનું અંતર કરીને દ્વીપ અને સમુદ્રનું અવગાહન કરીને સૂર્ય પોતાની ગતિ કરે છે. તેને તેમ કહેવાનો હેતુ આ પ્રમાણે छ ॐ (जया णं सूरिए सव्वब्भंतर मंडलं उवसंकमित्ता चार चरइ तया णं जबुद्दीवं एगं जोयणसयसहस्सं एगं च तेत्तीसं जोयणसयं ओगाहित्ता सूरिए चार चरइ) यारे सूर्य सा શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્રઃ ૧
SR No.006351
Book TitleAgam 16 Upang 05 Surya Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1981
Total Pages1076
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_suryapragnapti
File Size74 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy