SearchBrowseAboutContactDonate
Page Preview
Page 141
Loading...
Download File
Download File
Page Text
________________ सूर्यज्ञप्तिप्रकाशिका टीका सू० १६ प्रथमग्राभृते पञ्चमं प्राभृतप्राभृतम् र्भवति, यदा च पुनः सूर्यः सर्ववाद्यं मण्डलमुपसंक्रम्य चारं चरति तदा चोत्तमकाष्ठा प्राप्ता सर्वोत्कृष्टा अष्टादशमुहर्ता रात्रिभवति, द्वादशमुहर्तप्रमाणो जघन्यो दिवसो भवति । 'एगे एव मासु' एके-चतुर्थाः, एवं-पूर्वोक्तप्रकारकं स्ववक्तव्यमाहुः-कथयन्ति, 'एगे पुण एव माहंसु ५' एके पुनः एवमाहुः ॥५॥ एके पञ्चमास्तीर्थान्तरीयाश्चतुर्णां मतं श्रुत्वा पुनः स्वमतमेवं-वक्ष्यमाणरीत्या आहुः कथयन्ति । 'ताओ एगं जोयणसहस्सं एगं तेत्तीसं जोयणसयं दीवं समुदं वा ओगाहित्ता चारं चरइ' एकं योजनसहस्रमेकं त्रयस्त्रिंशतं योजनशतं द्वीपं वा सक्षुद्र वा अवगाह्य चारं चरति ॥ सञ्चरन् सूर्यः यदा सर्वाभ्यन्तरं मण्डलमुपसंक्रम्य चार चरति, तदा एकं योजनसहस्रं-सहस्रयोजनपरिमाणमेकं च त्रयस्त्रिंशतं योजनशतं-त्रयस्त्रिंमुहूर्त प्रमाण का होता है एवं रात्रि जधन्या नाम छोटी बारह मुहूर्त प्रमाण वाली होती है तथा जब सूर्य सर्वबाह्य मंडल का उपसंक्रमण कर के गति करता है तब उत्तम काष्ठा प्राप्त माने सर्वोत्कृष्ट अठारह मुहूर्त को रात्री होती है तथा बारह मुहूर्त प्रमाणवाला जघन्य दिवस होता है (एगे पुण एव माहंसु) पूर्वोक्त चतुर्थ परमतवादी उपरोक्त प्रकार से कहते हैं । ४ (एगे पुण एव मासु) कोइ एक पांचवां अन्यतीर्थिक चौथे मतवादी के मत को सुनकर के इस प्रकार से कहते हैं-(ताओ एगं जोयणसहस्सं एगं तेत्तीसं जोयणसयं दीवं समुदं वा ओगाहित्ता चारं चरइ) एक हजार एकसो तेतीस योजन परिमित द्वीप एवं समुद्र का अवगाहन कर के गति करते हैं अर्थात् संचार करता हुवा सूर्य जब सर्वाभ्यन्तर मंडल में उपसंक्रमण कर के गति करता है तब एक हजार एकसो तेतीस योजनात्मक द्वीपसमुद्रों को व्याप्त कर के गति करता है तब उत्तमकाष्ठाप्राप्त माने सर्वोत्कृष्ट अठारह દિનમાન અઢાર મુહૂર્તનું હોય છે. અને રાત્રીમાન જઘન્યા અર્થાત્ નાનામાં નાની બાર મુહૂર્ત પ્રમાણુવાળી હોય છે. તથા જ્યારે સૂર્ય સર્વબાહ્યમંડળનું ઉ૫સંક્રમણ કરીને ગતિ કરે છે, ત્યારે ત્યાં ઉત્તમકાષ્ઠા પ્રાપ્ત એટલે કે સર્વોત્કૃષ્ટ અઢાર મુહૂર્તની રાત્રી હોય છે तथ! धन्य ॥२ मुडूत प्रभावाको नानाभा नानो हिपस थाय छे. (एगे पुण वमाहंस) પૂર્વોક્ત એ પરમતવાદી ઉપરોક્ત રીતે પોતાનો મત જણાવે છે. ૪ (एगे पुण एवमाहंसु) 5 मे पायभी अन्य भतारी याथा अन्य भतवाहीना सिद्धांतने समजान त पाताना भतनु प्रतिपाहन ४२तi - प्रमाणे । सायो (ताओ एग जोयणसहस्सं एगं तेत्तीसं जोयणसयं दीवं समुदं वा ओगाहित्ता चार चरइ) मे १२ એકસે તેવીસ યોજનના પ્રમાણવાળા દ્વીપ સમુદ્રોને વ્યાપ્ત કરીને સૂર્ય ગતિ કરે છે, અર્થાત સંચાર કરતે સૂર્ય સર્વાભ્યન્તરમંડળમાં ઉપસિંક્રમણ કરીને ગતિ કરે છે, ત્યારે એક હજાર એકસે તેત્રીસ યોજન પ્રમાણના દ્વીપ સમુહોને વ્યાપ્ત કરીને ગતિ કરે છે, ત્યારે ઉત્તમ શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર: ૧
SR No.006351
Book TitleAgam 16 Upang 05 Surya Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1981
Total Pages1076
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_suryapragnapti
File Size74 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy