SearchBrowseAboutContactDonate
Page Preview
Page 139
Loading...
Download File
Download File
Page Text
________________ सूर्यज्ञतिप्रकाशिका टीका सू० १२ प्रथमप्राभृते पञ्चमं प्राभृतप्राभृतम् पूर्वोक्तस्वमतमेव प्रामाणिकं स्थापयन्ति । तत्र सर्वाभ्यन्तर सर्वबाधमण्डलसञ्चरणक्रमेण दिनरात्रिप्रमाणमपि पूर्वप्रतिपादितरीत्यैव प्रतिपादयन्ति । डिण्डिमघोषं श्रुत्वा - 'एगे पुणएवमाहंस' एके पुन एवमाहुः । एके - तृतीयास्तीर्थान्तरीयाः पुनः - भूयः एवं वक्ष्यमाणप्रकारकं स्वमत माहुः कथयन्ति । 'ता एवं जोयणसहस्सं एगं च पणतीस जोयणसयं दीवं वा समुदं वा ओगाहिता सूरिए चारं चरइ' तावत् एकं योजनसहस्रमेकं च पञ्चत्रिंशतं योजनशतं समुद्र वा अवगाह्य सूर्यश्वारं चरति । 'ता' तावत् स्थीयतां तावत् कथं स्वमतमेव प्रामाणिक मुद्घोषयन्ति भवन्तः ? मन्मतं तावनिश्चितं श्रूयताम् तयोर्वास्तविकमन्तरं तु एकं योजन सहस्रं - - सहस्रयोजनप्रमाणम् एकं च पञ्चत्रिंशतं योजनशतम् - १३५ योजनप्रमाणं मिलितरूपः सूर्यचारस्तु ११३५ योजनात्मकः, अनेनैव चारान्तरेण द्वीपं समुद्रं वा अवगाह्य १२७ ( एगे पुण एव माहंसु) वे दूसरे अन्य तीर्थिक पूर्वोक्त स्वमत को ही प्रामाणिक रूप से मानते हैं, तथा सर्वाभ्यन्तर एवं सर्वबाह्यमण्डल के संचरण क्रम से दिवसरात्र का प्रमाण भी पूर्वप्रतिपादित रीति से ही प्रतिपादन करते हैं । २ इस प्रकार उसका डिण्डिमघोष को सुनकर के (एगे पुण एवमाहंसु) एक माने जो तीसरा अन्यतीर्थिक दूसरे मतावलम्बी के अभिप्राय को सुनकर के निम्नोक्त प्रकार से अपना मत को प्रगट करता हुवा कहता है (ता एवं जोयणसहस्स एवं च पणतीसं जोयणसयं दीवं वा समुदं वा ओगाहिता सूरिए चारं चरइ) एक हजार एकसो पैंतीस योजनात्मक द्वीप एवं समुद्र को व्याप्त कर के सूर्य गति करता है । वे तीसरे तीर्थिक के कहने का भाव यह है कि आप अपने मत को प्रामाणित किस प्रकार कहता हो ? हमारा मत का अभिप्राय भी सुनिये दोनों सूर्य का वास्तविक अन्तर तो एक हजार एकसो पैंतीस योजन माने ११३५ ग्यारहसो पैंतीस योजन का આ કથિત રીતના મતને જ પ્રમાણુ રૂપ માને છે, તથા સર્વાભ્યન્તર અને સખાહ્યમડળના સંચરણુ ક્રમથી દિવસ રાત્રીનું પ્રમાણુ પણ પહેલાં પ્રતિપાદન કરેલ રીતે જ તે પ્રતિपाहन हरे छे, २ मा रीतना मील परभतवाहीना डिडिभघोषने सांलणीने (एंगे पुण एवमाहंसु ) કોઈ એક ત્રીજો અન્ય મતવાદી ખીજા મતાવલમ્બીના અભિપ્રાયને સાંભળીને આ નીચે જણાવવામાં આવનારા પ્રકારથી પોતાના મતના સિદ્ધાંતને પ્રગટ કરતા થા કહેવા લાગ્યો, તે પેાતાના મત આ પ્રમાણે કહે છે (ता एवं जोयणः सहस्सं एगं च पणतीसं जोयणसयं दीवं वा समुहं वा ओगाहित्ता सूरिए चार चरइ) मे उन्नर भेडसो यांत्रीस योग्न वाणा द्वीप भने समुद्रने व्याप्त कुरीने સૂર્ય ગતિ કરે છે. આ ત્રીજા પરતીકિના કહેવાના ભાવ એ છે કે તમે તમારા મતને જ પ્રમાણુ રૂપ શી રીતે કહેા છે ? મારા સિદ્ધાંતના અભિપ્રાય પણ સાંભળે.... અને સૂર્યાનુ વાસ્તવિક અંતરતા એક હજાર એકસા પાંત્રીસ યોજન એટલે કે ૧૧૩૫ અગીયારસે પાત્રીસ યેાજન શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર : ૧
SR No.006351
Book TitleAgam 16 Upang 05 Surya Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1981
Total Pages1076
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_suryapragnapti
File Size74 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy