SearchBrowseAboutContactDonate
Page Preview
Page 138
Loading...
Download File
Download File
Page Text
________________ १२६ सूर्यप्रज्ञप्तिसूत्रे १। 'एगे पुण एवमाहं' एवमाहुः - प्रथमोक्तं मतं श्रुत्वा पुनरेके द्वितीयाः एवं वक्ष्यमाणप्रकारकं स्वमतमाहुः - कथयन्ति 'ता एगं जोयणसहस्सं एगं चउत्तीसं जोयणसयं दीवं वा समुई वा ओगाहित्ता सूरिए चारं चरइ' तावदेकं योजनसहस्रम् एकं च चतुस्त्रिंशतं योजनशतं द्वीपं वा समुद्रं वा अवगाह्य सूर्यश्वारं चरति । 'ता' तावत् - स्थीयतां तावत् यावदहं वक्ष्ये, भवतां मतं न समीचीन मस्माकं मतं समीचीनमिति तावत् श्रूयताम् - लक्षयोजनव्यासात्मके जम्बूद्वीपे चरन्ती सूर्यौ यदा भवत स्तदा एकं योजनसहस्रं सहस्रयोजनपरिमाणम् एकं च चतुस्त्रिंशतं योजनशतं चतुस्त्रिंशदधिकं योजनशतम् - १३४ योजनं च सर्व मिलित्वा ११३४ योजनपरिमितमन्तरं कृत्वा द्वीपं वा समुद्रं वा अवगाह्य - आलोड्य जम्बूद्वीपे चरन् सूर्य आख्यातो भवति । 'एगे एवमाहंसु २' एके एवमाहुः । एके - द्वितीयास्तीर्थङ्करीयाः, एवं (एगे पुण एव माहंसु ) कोई दूसरा प्रथम परतीर्थिक के मत को 'सुनकर के वक्ष्यमाण प्रकार से अपना मत कहते हैं (ता एगं जोयणसहस्सं एगं चउतीसं जोपणसयं दीवं वा समुदं वा ओगाहित्ता सूरिए चारं चरह) एक हजार एकसो चौतीस योजन परिमित द्वीप एवं समुद्र को व्याप्त कर के सूर्य गति करता है । कहने का भाव यह है कि प्रथम परतीर्थिक के अभिप्राय को जान कर के दूसरा अन्यमतावलम्बी अपने मत को प्रगट करता हुवा कहता हैं (ता) तवत् जहां तक हम अपने वक्ष्यमाण मत को प्रकट न करे वहां तक ठहरो । आप का मत समीचीन नहीं है हमारा मत समीचीन नाम उचित है वह सुनिये एक लाख योजन के व्यासवाले जम्बूद्वीप में विचरते हुवे दोनों सूर्य अपनी अपनी गति करते हैं तब एक हजार एकसो चोतीस योजन परिमित अंतर कर के द्वीप समुद्रों में व्याप्त होकर के जम्बूद्वीप में गति करते कहे हैं । ( एगे पुण एवमाहंस) जीले अर्ध परमतवादी पहेला परतीर्थिना भतने सांलजीने या नीये वामां आवनार प्रहारथी पोतानो भत प्रगट उरतां अड़े थे, (ता एगं जोयणसहस्सं एगं चतीसं जोयणसयं दीवं वा समुह वा ओगाहित्ता सूरिए चार चरइ ) मे हुन्नर खेडसो ચેત્રીસ યોજન પરિમિત દ્વીપ અને સમુદ્રોને વ્યાપ્ત કરીને સૂર્ય ગતિ કરે છે, કહેવાને ભાવ એ છે કે-પહેલા પરતીકિના મતને જાણીને બીજો અન્ય મતવાદી પેાતાના મતને પ્રગટ કરતા કહેવા લાગ્યો (જ્ઞા) તાવત્ જ્યાં સુધી હું મારા નીચે કહેવામાં આવનારા મતને ન કહું ત્યાં સુધી તમેા ઉભા રહેા. અર્થાત્ ધીરજ રાખો. તમારો મત સમીચીત નથી. અમારો મત સમીચીન યોગ્ય વસ્તુનું પ્રતિપાદન કરવાવાળા છે, તે તમે સાંભળે, એક લાખ યોજનના બ્યાસ વાળા જ ખૂદ્રીપમાં વિચરણ કરતા બેઉ સૂર્યાં પાતપેાતાની ગતી કરે છે ત્યારે એક હજાર એકસો ચેાત્રીસ યોજન પરિમિતનુ અંતર કરીને દ્વીપ સમુદ્રોમાં व्याप्त याने भ्यूदीयसां गति उरे छे. (एगे पुण एवमाहंसु) से जीने अन्यतीर्थि શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર : ૧
SR No.006351
Book TitleAgam 16 Upang 05 Surya Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1981
Total Pages1076
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_suryapragnapti
File Size74 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy