SearchBrowseAboutContactDonate
Page Preview
Page 126
Loading...
Download File
Download File
Page Text
________________ ११४ - सूर्यप्रज्ञप्तिसूत्रे छम्मासं अयमाणा पढमंसि अहोरसि बाहिराणंतरं मंडलं उवसंकमित्ता चारं चरंति' तस्मात् प्रविशन्तो सूर्यो द्वितीयं षण्मासमाददानौ प्रथमे अहोरात्रे बाह्यानन्तरं मण्डलमुपसंक्रम्य चारं चरतः । तदा तौ द्वौ जम्बूद्वीपगतौ सूयौँ प्रविशन्तौ-सर्वबाह्यमण्डलभोगानन्तरं-त्र्यशीत्यधिकशततमं सर्वान्तिमं मण्डलमुपभुज्य-ततःपरावर्त्य तन्मण्डलानन्तरं-सर्वबाह्याद्वितीयं मण्डलं प्रविशन्तौ-पुनरन्तराभिमुखं गच्छन्तौ द्वितीयं षण्मासमाददानौ-आदित्यसम्बत्सरस्यान्तिमं षण्मासं प्रवर्तयन्तौ प्रथमेऽहोरात्रे-द्वितीयषण्मासस्य प्रथमे अहोरात्रे बाह्यानन्तरंसर्वेबाह्यानन्तरं द्वितीयमण्डलमुपसंक्रम्य-तत्र गत्वा चारं चरतः-गमनं कुरुतः । 'ता जया णं एते दुवे सूरिया बाहिराणंतरं मंडलं उवसंकमित्ता चारं चरंति तया णं एगं जोयणसयसहस्सं छच्च चउप्पण्णे जोयणसए छत्तीसं च एगट्ठिभागे जोयणस्स अण्णमण्णस्स अंतरं कटु चारं चरंति आहिताति वएज्जा' ततो यदा खलु एतौ द्वौ सूर्यो बाह्यानन्तरं मण्डलमुपसंक्रम्य बहिराणंतरं मंडलं उवसंकमित्ता चारं चरंति) तब प्रवेश करते हुवे दोनों सूर्य दूसरे छहमास को प्राप्त होता हुवा प्रथम अहोरात्र में बाह्यानन्तर मंडल में उपसंक्रमण कर के गति करते हैं। कहने का अभिप्राय यह है कि सर्वबाह्य मंडल को भोगने के पश्चात् एकसो तिरासीवें सर्वान्तिम मंडल को भोग कर तत्पश्चात् वहां से परिवर्तन कर के उस मंडल के अनन्तरवे माने सर्वबाह्य मंडल से दूसरे मंडल में प्रवेश करते हुवे अर्थात् फिर से अंदर की ओर जाते हवे दूसरे छहमास प्राप्त कर के अर्थात् आदित्यसंवत्सर के अन्त के छहमास को प्रवर्तित करते हुवे दूसरे छहमास के प्रथम अहोरात्र में सर्वबाह्य मंडल के अनन्तरवें दूसरे मंडल में उपसंक्रमण कर के माने वहां जाकर के गमन करता है। (ता जया णं एते दुवे सरिया बाहिराणंतरं मंडलं उपसंकमित्ता चारं चरंति तया णं एग जोयणसयसहस्सं छञ्च च उप्पण्णे जोयणसए छत्तीसं च एगहिभागे जोयणस्स अण्णमण्णस्स अंतरं कट्टु चारं चारंति आहिताति वएज्जा) तत्पचार चरंति) त्यारे प्रवेश ४२ता भन्ने सूर्या भीत छ भासन। माम रीने पडली અહોરાત્રીમાં બાહ્યાવંતર મંડળમાં ઉપસક્રમણ કરીને ગતિ કરે છે. કહેવાને ભાવ એ છે કે–સર્વબાહ્યમંડળને ભોગવ્યા પછી ત્યાંથી પાછા ફરીને તે મંડળની પછીના અર્થાત્ સર્વબાહ્યમંડળથી બીજા મંડળમાં પ્રવેશ કરીને એટલે કે ફરીથી અંદરની તરફ જતાં બીજા છ માસને પ્રાપ્ત કરીને અર્થાત્ આદિત્ય સંવત્સરના અંતના છ માસને પ્રવર્તાવતા બીજા છ માસની પહેલી અહેરાત્રિમાં સર્વબાહ્યમંડળની પછીના બીજા મંડળમાં ઉપસંક્રમણ કરીને અર્થાત્ ત્યાં જઈને ગમન કરે છે. (ता जया णं एते दुवे सूरिया बाहिराणंतर मंडलं उवसंकमित्ता चार चरंति तया णं एगं जोयणप्लयसहस्सं छच्च चप्पण्णे जोयणसए छत्तीसं च एगट्रिभागे जोयणस्स अण्णमण्णस्स अंतर कटूटु चार चरंति आहितेति वएज्जा) ते पछी न्यारे को भन्ने सूर्या माना શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર : ૧
SR No.006351
Book TitleAgam 16 Upang 05 Surya Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1981
Total Pages1076
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_suryapragnapti
File Size74 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy