SearchBrowseAboutContactDonate
Page Preview
Page 117
Loading...
Download File
Download File
Page Text
________________ सूर्यज्ञप्तिप्रकाशिका टीका सू० १५ प्रधमप्राभृते चतुर्थ प्राभृतप्राभृतम् _ १०५ मण्डलसश्चरणकालादनन्तरं यदा खलु इति निश्चितम् एतौ डी-भारतीयैरवतीयौ सूयौं अभ्यन्तरानन्तरं-सर्वाभ्यन्तरान्मण्डलादनन्तरं द्वितीयं मण्डलमुपसंक्रम्य-मण्डलं सम्प्राप्य चारं चरतः गमनं कुरुतस्तदा खलु नवनवति योजनसहस्राणि सहौकोनलक्षयोजनानि षट्शतानि पश्चचत्वारिंशदधिकानि योजनानां पञ्चत्रिंशतं चैकपष्टिभागान् योजनस्य, एकयोजनस्यैकषष्टिभागे कृते सति भागानां पञ्चविंशति ग्राह्येति इत्थम् ९९४५ योजनानि पूर्णानि । एतावन्ति योजनानि सावयवानि, एतावत् प्रमाणमन्तरं कृत्वा चारं चरतः चरन्तौ आख्यातौ-कथिताविति वदेत्-स्वशिष्यान् उपदिशेत् ? उच्यते इह एकोऽपि सूर्यः सर्वाभ्यन्तरमण्डलगतान् अष्टाचत्वारिंशदेकषष्टिभागान् योजनस्य अपरे च द्वे योजने निष्कम्भस्य (४८+ । २) एतावन्ति योजनानि सर्वाभ्यन्तरमण्डलस्य, ततः सर्वाभ्यन्तरानन्तरे द्वितीये मण्डले चरति, इत्थमेव द्वितीयोऽपि सूर्यश्वरेत् ? । तेन द्वे योजने अष्टाचत्वारिंशच्चैकपष्टिभागान् योजनस्येति द्वाभ्यां गुण्यते तदा-(२।४८१)+२=५।३६ पञ्चयोजनानि पत्रिंशच्चैकषष्टिभागान् योजनस्येति भवति किन्तु षत्रिंशतः स्थाने स्वल्पान्तरात् पञ्चत्रिंशदित्युक्तमस्ति न तेन काचिद्धानिः, एतावदधिकं पूर्वपूर्वमण्डलगतान्तरपरिमाणाद्भवतिइति कथने मण्डलगतान्तरपरिमाणेन किमपि अन्तरं पतेत् । तेन ३५+ इति ग्रन्थोक्तपर एक सूर्य सर्वाभ्यन्तर मंडल में रहे हुवे अडतालीस एवं एक योजन के इकसठिया भाग दूसरा विष्कंभ का दो योजन (४८+१२) इतना योजन सर्वाभ्यन्तर मण्डल के पश्चात् सर्वाभ्यन्तर मंडल के अनन्तर के दूसरे मंडल में गति करता है इसी प्रकार दूसरा सूर्य भी गति करता है अतः दो योजन को अडतालीस एक योजन के एक इकसठिया भाग को दो से गुणा करे तब (२-४८)+२=५।३६ पांच योजन एवं एक योजन के छत्तीसिया इकसठिया भाग होता है परन्तु छत्तीस के स्थान में स्वल्प अन्तर होने से पैतीस ऐसा कहा है उस से कोई दोष नहीं होता। पूर्व पूर्व मंडलगत अन्तर परिमाण से इतना अधिक अंतर होता है ऐसा कहने में मंडलगत अंतर परिमाण में कोइ अन्तर नहीं होता है अतः ३५+7 इस प्रकार के ग्रन्थोक्त परिमाण सार्थक રીતે શિષ્યને સમજાવવું? ઉત્તરમાં પ્રભુત્રી કહે છે. અહીયાં એક સૂર્ય સભ્યન્તરમંડળમાં રહીને અડતાલીસ જન અને એક એજનના એકસઠીયા એક ભાગ તથા બીજા વિષ્કભના બે જન (૪૮+ ૨) આટલા જન સવભ્યન્તર મંડળની પછીના બીજા મંડળમાં ગતિ કરે છે. એ જ પ્રમાણે બીજે સૂર્ય પણ ગતિ કરે છે, તેથી બે એજનને અડતાલીસ અને એક જનના એક मेसया भागने में थी गुशुपाभा मावे तो (२-४८) + २=५-६ पांय योन અને એક એજનના છત્રીસ એક એકસઠિયા ભાગ થાય છે. પરંતુ છત્રીસના સ્થાનમાં થોડું અંતર હેવાથી પાંત્રીસ એમ કહેલ છે. એ કથનથી કોઈ દોષ થતું નથી. પૂર્વ પૂર્વ મંડળ શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર: ૧
SR No.006351
Book TitleAgam 16 Upang 05 Surya Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1981
Total Pages1076
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_suryapragnapti
File Size74 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy