SearchBrowseAboutContactDonate
Page Preview
Page 116
Loading...
Download File
Download File
Page Text
________________ % 3DDED १०४ सूर्यप्रज्ञप्तिसूत्रे मंडलं उवसंकमित्ता चारं चरंति' तो निष्क्रामन्तौ सूयौं नव सम्बत्सरमाददानी प्रथमे अहोरात्रे अभ्यन्तरानन्तरं मण्डलम् उपसंक्रम्य चारं चरतः ।। तस्मात्सर्वाभ्यन्तरान्मण्डलानिष्क्रामन्तौबहिर्गच्छन्ती तो हौ भारतीयैरवतीयौ सूयौं नवं-नूतनं सम्वत्सरं सौरसम्बत्सरमाददानौआरम्भयन्तौ प्रथमे अहोरात्रे-नवस्य सूर्यसम्वत्सरस्य प्रथमे अहोरात्रे अभ्यन्तरानन्तरं-सर्वाभ्यन्तरान्मण्डलादनन्तरं द्वितीयं मण्डलमुपसंक्रम्य चारं चरत स्तदा-'ते जया णं एते दुवे सूरिया अभितराणंतरं मंडलं उपसंकमित्ता चारं चरंति तया णं णवणउति जोयणसहस्साई छच्च पणताले जोयणसए पणवीसं च एगहिभागे जोयणस्स अण्णमणं अंतरं कटु चारं चरंति आहिताति वएज्जा' तौ यदा खलु द्वौ सूयौं अभ्यन्तरानन्तरं मण्डलमुपसंक्रम्य चारं चरतः तदा खलु नवनवतियोजनसहस्राणि षट्पञ्चचत्वारिंशद् योजनशतानि पश्चत्रिंशतश्च एकपष्टिभागान् योजनस्यान्योऽन्यमन्तरं कृत्वा चारं चरत आख्यातौ इति वदेत् ॥ ततः-प्रथमअभिंतराणंतरं मंडलं उवसंकमित्ता चारं चरंति) उस सर्वाभ्यन्तर मंडल से निष्क्रमण करते हुवे ये दोनों सूर्य नूतन संवत्सर माने सौरसंवत्सर का आरम्भ करते नये सूर्य संवत्सर के पहले अहोरात्र में सर्वाभ्यन्तर मंडल के अनन्तर के दूसरे मंडल में उपसंक्रमण कर के गति करते हैं तब (ते जया णं एते दुवे सरिया अम्भितराणंतरं मंडलं उवसंकमित्ता चारं चरंति तया णं णवणउतिं जोयणसहस्साई छच्च पणताले जोयणसए पणवीसं च एगदिमागे जोयणस्स अण्णमण्णं अंतरं कटु चारं चरंति अहिताति वएन्जा) प्रथम मंडल के संचरणकाल के पश्चात् जब ये दोनों सूर्य सर्वाभ्यन्तर मंडल के अनन्तरवें दूसरे मंडल में उपसंक्रमण कर के गति करते हैं तब नन्नाणु हजार छस्सो पैतालीम योजन एवं इकयोजन के पैंतीस एकसठिया भाग वह इस प्रकार ९९६४५ पूरे इतने प्रमाण का अन्तर कर के भारतीय एवं ऐरवतीय दोनों सूर्य गति करते हैं ऐसा अपने शिष्यों को कहें ? उत्तर में कहते हैं यहां (ते णिक्खममाणा सूरिया नवं संवच्छर अयमाणा पढमंसि अहोरत्तंसि अभिंतराणंतरं मंडलं उबसंकमित्ता चार चरंति) से सर्वान्यन्त२ ममाथी नीता भन्ने सूर्या નૂતન સંવત્સર અર્થાત્ સૌરસંવત્સરના પહેલા અહોરાત્રમાં સભ્યન્તર મંડલની પછીના मी मसभा उपसभा उशने गति ४२ छे त्यारे (ते जया णं एते दुवे सूरिया अभिंतराणंतरं मंडलं उपसंकमित्ता चार चरंति तया णं णउति जोयणसहस्साई छच्च पणताले जोयणसए पणतीसं च एगट्ठिभागे जोयणस्स अण्णमण्णं अंतर कट्ट चार चरंति आहिताति वएज्जा) प्रथम माना सय२५] नी पछीथी न्यारे थे मन्ने सूर्यो सत्य-त२ भ3ળની પછીના બીજા મંડળમાં ઉપસિંકમણ કરીને ગતિ કરે છે ત્યારે નવ્વાણું હજાર છસે પિસ્તાલીસ રોજન અને એક એજનના પાંત્રીસ એકસડિયા ભાગ ૯૯૬૪૫ પૂરા આટલા પ્રમાણનું અંતર કરીને ભરતક્ષેત્રવતી અને અરવતક્ષેત્રવતી બેઉ સૂર્ય ગતિ કરે છે. આ શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર: ૧
SR No.006351
Book TitleAgam 16 Upang 05 Surya Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1981
Total Pages1076
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_suryapragnapti
File Size74 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy