SearchBrowseAboutContactDonate
Page Preview
Page 115
Loading...
Download File
Download File
Page Text
________________ सूर्यज्ञप्तिप्रकाशिका टीका सू० १५ प्रथमप्राभृते चतुर्थ प्राभृतप्राभृतम् ___ १०३ चरतौ हृष्टौ भवत स्तेनाशीत्यधिकशतयोजनानि द्वाभ्यां गुणितानि षष्टयधिकशतत्रयमितानि भवन्ति यथा १८०-२=३६० एतद्यदि लक्षयोजने व्यासमानात् विशोध्यते तदा एव समुद्रषडङ्काङ्क ९९६४० मितानि अवशिष्यन्ते तान्येवोक्तान्तरयोजनतुल्यानि भवन्ति१०००००-३६०=९९६४० ॥ 'तया णं उत्तमकट्टपत्ते उकोसए अट्ठारसमुहुत्ते दिवसे भवइ, जहणिया दुवालसमुहुत्ता राई भवइ' तदा खलु उत्तमकाष्ठा प्राप्तः उत्कर्षक: अष्टादशमुहत्तों दिवसो भवति, जघन्या द्वादशमुहर्ता रात्रिर्भवति, तदा-तस्मिन् काले-सर्वाभ्यन्तरे मण्डले द्वयोरपि-सूर्ययोश्चरणकाले खलु इति निश्चितम् उत्तमकाष्टा प्राप्त:-परमप्रकर्षत्वं गतः-अत्यधिकः, उत्कर्षक:--उत्कृष्टः अष्टादशमुहूत्तेः-पत्रिंशद्घटिकात्मक:३६ घटीतुल्यो दिवसो-दिनमानं भवति, तथा जघन्या सवेजघन्या द्वादशमुहर्तात्मिका चतुर्विंशति घटीतुल्या-२४ घटीपरिमाणा रात्रि भवति-रात्रिमानं तत्तुल्यं भवति । नाक्षत्र षष्टिपटिकात्मके अहोरात्रे-घटिकाद्वयं मुहूर्त इति मुहर्तमानेनैव रात्रिदिवसयो व्यवस्था प्रतिपादिता भवति-'ते णिक्खममाणा सूरिया णवं संवच्छरं अयमाणा पढमंसि अहोरत्तंसि अभितराणंतरं होते हैं। उन एकसो अस्सी (१८०) को दो से गुणित करनेपर तीनसो साठ ३६० होता हैं जैसे १८०-२-३६० इनको लक्ष योजन के साथ व्यास मान से विशोधित करने पर नन्नाणु हजार छसो चालीस रह जाता है वही पूर्वोक्त अन्तर योजन तुल्य होता है = १०००००-३६०=९९६४० 'तया णं उत्तमकट्टपत्ते उकोसए अट्ठारसमुहत्ते दिवसे भवइ, जहणिया दुवालसमुहत्ता राई भवइ) तब सर्वाभ्यन्तर मंडल में दोनों सूर्यों के चरणकाल में परमप्रकर्षप्राप्त उत्कृष्ट से अधिकाधिक अठारह मुहूर्त एवं छत्तीस घडि का दिवस होता है तथा जघन्या बारह मुहूर्त एवं चोवीस घडि की रात्री होती है नक्षत्र सम्बन्धी साठ घटिकात्मक अहोरात्र में दो घटिका महत मान से ही दिवस रात्रि को कही गई है। (ते निक्खममाणा सरिया नवं संवच्छरं अयमाणा पढमंसि अहोरसि સન્મુખ થઈને ગતિ કરતા થકા આનંદિત થાય છે. એ એકએંસી ૧૮૦ ને બે થી शुशवाथी सोसा8 310 थाय छे. भ (१८०-२=३६०) माने ५ योननी साथे વ્યાસમાનથી વિશેધિત કરવાથી નવ્વાણું હજાર છસે ચાલીસ રહી જાય છે. એ જ પૂર્વોક્ત मत येन परोप२ थाय छ, १०००००-38०-१८९४० (तया णं उत्तमकद्वपत्ते उक्कोसए अद्वारसमुहुत्ते दिवसे भवइ जहणिया दुवालसमुहुत्ता राई भवइ) त्यारे साक्ष्यन्त२ भणमा બેઉ સૂર્યના ચરણ કાળમાં પરમપ્રકર્ષ પ્રાપ્ત ઉત્કૃષ્ટથી એટલે કે વધારેમાં વધારે અઢાર મુહૂર્ત અને છત્રીસ ઘડીનો દિવસ હોય છે. તથા જઘન્ય બાર મુહૂર્ત અને ચોવીસ ઘડીની રાત્રી હોય છે. નક્ષત્ર સંબંધી સાઈઠ ઘડીને અહેરાત્રમાં બે ઘડીના મુહૂર્ત માનથી જ દિવસ રાત્રી કહેલ છે. શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર: ૧
SR No.006351
Book TitleAgam 16 Upang 05 Surya Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1981
Total Pages1076
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_suryapragnapti
File Size74 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy