SearchBrowseAboutContactDonate
Page Preview
Page 118
Loading...
Download File
Download File
Page Text
________________ १०६ सूर्यप्रज्ञप्तिसूत्रे परिमाणकथनं सयुक्तिकमेव ततो यथोक्तमन्तरपरिमाणं मण्डलक्रमेण वृद्धयुन्मुखं भवेत् । 'तौ णं अट्ठारसमुहुत्ते दिवसे भवइ दोहिं एगहिभागमुहुत्तेहिं ऊणे, दुवालसमुहुत्ता राई भवई दोहिं एगहिभागमुहुत्तेहिं अहिया' तदनु खलु अष्टादशमुहत्तों दिवसो भवति द्वाभ्यामेकपष्टिभागमुहूर्ताभ्या मूनो भवति, द्वादशमुहूर्ता रात्रिर्भवति द्वाभ्यामेकषष्टिभागमुहूर्ताभ्यामधिका भवति ॥ तत्र सर्वाभ्यन्तरद्वितीयद्वितीयमण्डलसंचरणकाले भुहर्त्तक्रमेण दिनरात्रिव्यवस्था इत्थं भवति-यथा-द्वाभ्यामेकषष्टिभागमुहर्ताभ्यां-द्वाभ्यां मुहकषष्टिभागाभ्या मूना=अल्पः मुहूर्तानामेकषष्टिभागेषु भागानां द्वौ ग्राह्यो अष्टादशमुहूर्ता त्मको दिवसो भवति । तथा-द्वाभ्यां मुहूर्तेकषष्टिभागाभ्यामधिका द्वादशमुहर्ता रात्रिभवति, यथा द्वितीयमण्डलसंचरणकाले दिनमानम्-१८ मु.- । रात्रिमानम् १२ मु.इति भवति, अस्य गणितप्रक्रिया अग्रे वक्ष्ये 'ते णिक्खममाणे सूरिया दोच्चंसि अहोरत्तंसि अभितरं तच्चं मंडलं उवसंकमित्ता चारं चरंति, ता जया णं दुवे सूरिया अभितरं तच्चं मंडलं ही है। इस प्रकार यथोक्त अंतर परिमाण मंडल के क्रम से वृद्धि की ओर होता है। (तौ णं अट्ठारसमुहुत्ते दिवसे भवइ दोहिं एकट्ठिभागमुहुत्तेहिं ऊणे, दुवालमुहुत्ता राई भवई दोहिं एगट्ठिभागमुहुत्तेहिं अहिया) सर्वाभ्यन्तरानन्तर मंडल से दूसरे दूसरे मंडल में संचरण समय में मुहर्त के क्रम से दिनरात्रि की व्यवस्था इस प्रकार से होती है, इकसठिया दो भाग मुहर्त से न्यून अठारह मुहूर्तात्मक दिवस होता है तथा मुहूर्त के इकसठिया दो भाग अधिक बारह मुहूर्त की रात्रि होती है जिस प्रकार दूसरे मंडल में संचरण करते समय दिन मान १८ मु. तथा रात्रिमान =१२ मु. इस प्रकार से है । इसकी गणित प्रक्रिया आगे कहने में आवेंगी। _(ते णिक्खममाणे सूरिया दोच्चंसि अहोरसि अभितरं तच्चं मंडलं उवसंकमित्ता चारं चरंति, ता जया णं दुवे सूरिया अभितरं तच्चं मंडलं उवગત પરિમાણથી આટલું વધારે અંતર થાય છે. એમ કહેવામાં મંડળગત અંતર પરિમાણમાં કોઈ જાતનું અંતર આવતું નથી. તેથી ૩૫+ $ આ રીતે પ્રાપ્ત અંતર પરિરૂ भाए मना मथी वृद्धि गत थाय छे. (तौ गं अद्वारसमुहुत्ते दिवसे भवइ दोहिं एगद्विभागमुहत्तेहिं अहिया) साल्यन्तरमणथी मीन मी मामा संय२९५ ४२वाना सभये મુહૂર્તન કમથી દિવસ રાતની વ્યવસ્થા આ રીતે થાય છે. એકસડિયા બે ભાગ મુહૂર્વથી ન્યૂન અઢાર મુહૂર્ત પ્રમાણવાળો દિવસ હોય છે. તથા મુહૂર્તના એકસઠિયા બે ભાગ અધિક બાર મુહૂર્તની રાત્રી હોય છે. જે રીતે બીજા મંડળમાં સંચરણ કરતી વખતે દિનમાન=૧૮ મું છે તથા રાત્રિમાન ૧૨ મુ. જે આ પ્રમાણે છે. (ते णिक्खममाणे सूरिया दोच्चंसि अहोरत्तंसि अभिंतरं तच्चं मंडलं उवसंकमित्ता चार चरंति, ता जया गं दुवे सूरिया अम्भितर तच्वं मंडलं उबसंकमित्ता चार चरंति, तया ण णवणवइं जायणसहस्साई छच्च इक्कावणे जोयणसए णव य एगट्ठिभागे શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર: ૧
SR No.006351
Book TitleAgam 16 Upang 05 Surya Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1981
Total Pages1076
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_suryapragnapti
File Size74 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy