SearchBrowseAboutContactDonate
Page Preview
Page 112
Loading...
Download File
Download File
Page Text
________________ १०० सूर्यप्रज्ञप्तिसूत्र सूर्यों चारं चरतः, तावत् खलु को हेतु राख्यात इति वदेत् । इदं तावत् कथ्यते तत् सावधानेन मनसा श्रूयताम् सूर्यचारो नैकरूपः न च तन्मण्डलानि एकरूपाणि, किन्तु प्रतिक्षणविलक्षणवेगेन भ्रमतोः सूर्ययो गतिविलक्षणता चैवम्--यदा द्वावपि सूयौं सर्वाभ्यन्तरान्मण्डलान्निष्क्रामन्तौ भवतः तदा प्रतिमण्डलं पञ्च पश्च योजनानि पञ्चत्रिंशतं चैकपष्टिभागा योजनस्य, पूर्वमण्डलगतान्तरपरिमाणे प्रतिमण्डलमभिवर्द्धयन्तावभिवईयन्तौ, बाह्यान्मण्डलादभ्यन्तरं मण्डलं प्रविशन्तौ एतौ द्वौ सूयौं प्रतिमण्डलं पञ्च पञ्च योजनानि पञ्चत्रिंशतं चैकपष्टिभागा योजनस्य निर्वेष्टयन्तौ निर्वेष्टयन्तौ-पूर्वपूर्वमण्डलगतान्तरपरिमाणात् हापयन्ती हाययन्तौ-न्यूनीकुर्वन्तौ २ चारं चरतः आख्यातौ-कथितौ । अत्र प्रथमो वा शब्दः उत्तरविकल्पा पेक्षया समुच्चयबोधकः। द्वितीयश्च वा शब्दः पूर्वमण्डलविकल्पापेक्षया समुच्चयार्थबोधको ज्ञेयः । इत्येवं स्थिति गतिवशेन तौ-भारतीयैरवतीयौ सूर्यो चारं चरतः-चरन्तो-गच्छन्तौ आख्यातौ कथिताविति स्वशिष्येभ्यो वदेत्-कथयेत्, एवमुक्ते सति निजशिष्यनिःशङ्कितवस्तुतत्त्वव्यवस्थास्थापनार्थ गौतमो भूयः प्रश्नयति--'तत्थ णं' तत्र-एवंविधायाः वस्तुसर्वाभ्यन्तर मंडल से निष्क्रमण करते हैं तब प्रत्येक मंडल में पांच पांच योजन तथा एक योजन के पैंतीस इकसठिया भाग पूर्व मंडलगत अन्तर परिमाण में प्रतिमंडल में बढाते बढाते बाह्य मंडल से अभ्यन्तर मंडल में प्रवेश करते हवे ये दोनों सूर्य प्रत्येक मंडल में पांच पांच योजन एवं एक योजन के पैंतीस इकसठिया भाग पूर्व पूर्व मंडल गत अंतर परिमाण से कम करते करते गति करते कहे हैं यहां मूत्र में पहला वा शब्द उत्तर की विवक्षा से समुच्चय बोधक है। तथा दसरा वा शब्द पूर्व मंडल के विकल्प की अपेक्षा से समुच्चयार्थ बोधक है । इस प्रकार की स्थिति गतिवशात् वे भारतीय एवं ऐरवतीय दोनों सूर्य गमन करते जाते कहे हैं। भगवान के द्वारा इस प्रकार से कहने पर निज शिष्य को निःशंकित वस्तुतत्वार्थ व्यवस्था का ज्ञान के लिये गौतमस्वामी फिरसे भगवान् को पुनः पूछते हैं-(तत्थ णं) इस प्रकार का वस्तुतत्वव्यवस्था के જન તથા એક જનના પાંત્રીસ એકસડિયા ભાગ પૂર્વ મંડળગત અંતર પ્રમાણમાં દરેક મંડળમાં વધારતા વધારતા બાહ્યમંડળથી આત્યંતર મંડળમાં પ્રવેશ કરતા થકા આ બને સૂર્યો દરેક મંડળમાં પાંચ પાંચ જન અને એક જનના પાંત્રીસ એકસઠિયા ભાગ પૂર્વ પૂર્વ મંડળ ગત અંતર પરિમાણથી ઓછું કરતાં કરતાં ગતિ કરે છે. અહીયાં સૂત્રમાં પહેલે વા શબ્દ ઉત્તરની વિવક્ષાથી સમુચ્ચય બોધક છે. અને બીજો વા શબ્દ પૂર્વમંડળના વિક૯૫ની સ્થિતિ ગતિને લઈને એ ભરતક્ષેત્રવત અને અરવત ક્ષેત્રવતી બને સૂ ગમન કરતા કહેવામાં આવેલ છે. ભગવાનના આ પ્રમાણે કહેવાથી પોતાના શિષ્ય સમુદાયને શંકારહિત વસ્તુતત્વાર્થ व्यवस्थानु ज्ञान था श्री गौतमवामी शथी प्रभुश्रीन पूछे छ-(तत्य णं) २॥ प्रा२न શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર: ૧
SR No.006351
Book TitleAgam 16 Upang 05 Surya Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1981
Total Pages1076
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_suryapragnapti
File Size74 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy